SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९४ स्पृशिमृशतिविशतिदृशिशिष्लशुषय स्त्विषिपिषिविष्लऋषितुषिदुषिपुषयः ॥६॥ श्लिष्यतिद्विषिरतोघसिवसती रोहतिलुहिरिही अनिङ्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥७॥ इति अनिट्कारिका ।। ॥अथ संग्रहश्लोकाः॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ निमित्तमेकमित्यत्र विभक्या नाभिधीयते । तद्वदस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२॥ ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥३॥ • अविकारो द्रवं भूतं प्राणिस्य स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥४॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy