SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९३ विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊदृदन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिश्चैवं, वचिर्विचिरिची पचिः ॥२॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जि भुजयोयुजिर्यजिः। पञ्जिरञ्जिरुजयोनिजिविजः पञ्जि भञ्जिभजयः सृजित्यजी ॥३॥ स्कन्दिविद्यविद्लवित्तयोर्नुदिः स्विद्यतिः शदिसदी भिदिछिदी। तुद्यदी पदिहदी खिदिक्षुदी __ राधिसाधि सुधयो युधिव्यधी ॥४॥ पन्धियुध्यरुधयः कृषिक्षधी सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिछूपो। __ लुम्पतिः सृपिलिपी वपिस्त्रपी ॥५॥ यभिरभिलभियमिरमिनमिगमयः शिलिशिरुशिरिशिदिशतिदशयः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy