________________
१९३ विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊदृदन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिश्चैवं, वचिर्विचिरिची पचिः ॥२॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति
भ्रस्जिमस्जि भुजयोयुजिर्यजिः। पञ्जिरञ्जिरुजयोनिजिविजः
पञ्जि भञ्जिभजयः सृजित्यजी ॥३॥ स्कन्दिविद्यविद्लवित्तयोर्नुदिः
स्विद्यतिः शदिसदी भिदिछिदी। तुद्यदी पदिहदी खिदिक्षुदी
__ राधिसाधि सुधयो युधिव्यधी ॥४॥ पन्धियुध्यरुधयः कृषिक्षधी
सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिछूपो। __ लुम्पतिः सृपिलिपी वपिस्त्रपी ॥५॥ यभिरभिलभियमिरमिनमिगमयः
शिलिशिरुशिरिशिदिशतिदशयः।