SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९२ स्त्रीलिङ्गार्थे लकारो हि उत औषिति वो भवेत् । शक्रयादिः क्यः शिति प्रोक्ता षः पितोऽविशेषणे ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुवन्धः कथितो मया ॥३०॥ इत्यनुबन्धफलम् । द्युतादेरद्यतन्यां चाडात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥१॥ ज्वलादिौँ भवेद्वृद्धि र्यजादेः सम्प्रसारणं । घटादीनां भवेद्हस्वो णौ परेज्जीपटत् सदा ।।२।। अद्यतन्यां पुपादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥ प्वादिनां गदितो हस्वो ल्वादेस्क्तक्तयोश्च नो भवेत् । - युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादेन गमोरो च कुटादित्वात् सिचि. परे । गुणवृद्धरभावश्च कथितो हेमचरिणा ॥५॥ अदन्तानां गुणो वृद्धियङचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीपितं वानरेण हि ॥६॥ । इति वृद्गणफलम्।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy