________________
॥ अनुबन्धफलम् ॥ उच्चारणेऽस्त्यवर्णाद्य आरत्योरिनिषेधने । इकारादात्मनेपदमीकाराचोभयं भवेत् ॥१॥ उदितःस्वरानोन्तश्चोरक्तादाविटो विकल्पनं । रुपान्त्ये जे परे हस्त्र ऋकारादड्विकल्पकः ।।२।। लकारादङ्समायात्येः सिचि वृद्धिनिषेधकः । ऐस्क्तयोरिग्निषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥३॥ औकार इविकल्पार्थेऽनुस्वारोऽनिविशेषणे । लकारश्च विसर्गश्चानुवन्धे भवतो नहि ॥४॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य सुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणारोधे उचो दिवादिनणो भवेत् । औ वृद्धौ वर्तमाने क्तः टः स्वादिष्ठाकारकः ॥६॥ त्रिमगोंडकारःस्याण णचुरादिश्च वृद्धिकत् । तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके। यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥८॥