SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ - - १८२ १०० द्विवेरायुषः। ११७ सङ्ख्यातादह्नश्च १०१ वाञ्जलेरलुका। वा। १०२ वार्या वा। ११८ साशसङ्ख्या१०३ वा च । ऽव्ययात् । १०४, नाव: ११९ सडाख्यातकपुण्य१०५ गोस्तत्पुरुषात्। वर्षादीर्धाच रात्रे१०६ राजन्सखेः। रत् ।। १०७ राष्ट्राख्याद्ब्रह्मणः १२० पुरुषायुषद्विस्ताव१०८ कुमहद्भ्यां वा। त्रिस्तावम् । १०९ ग्रामकोटात्तक्ष्णः। १२१ श्वसो वसीयसः। ११० गोष्ठातेः शनः। १२२ निसश्च श्रेयसः। १११ प्राणिन उपमानात्। १२३ नञऽव्ययात्स११२ अप्राणिनि। ख्याया डः। ११३ पूर्वोत्तरमृगाच १२४ सङ्ख्याऽव्ययादसक्थनः। अले। ११४ उरसोऽग्रे। १२५ बहुव्रीहेः काष्ठे ट। ११५ सरोऽनोमाऽय- १२६ सक्थ्यऽक्ष्णः स्वाङ्गे। सोजातिनाम्नोः। १२७ द्विवेमूनों वा। ११६ अहः। १२८ प्रमाणीसङ्ख्याडुः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy