________________
१८१ ७९ उपसर्गादध्वनः। दावरीभ्याम् । ८० समवान्धात्तमसः। ९२ शरदादेः। ८१ तप्तान्ववाद्रहसः। ९३ जराया जरस् च। ८२ प्रत्यन्ववात्साम- ९४ सरजसोपशुनालोम्नः।
नुगवम् । ८३ ब्रह्महस्तिराजप- ९५ जातमहवृद्धादु
ल्यावर्चसः। क्षणः कर्मधारयात्। ८४ प्रतेस्रसः | ९६ स्त्रियाः पुंसो सप्तम्याः ।
द्वन्द्वाच। ८५ अक्षणोऽप्राण्यङ्गे। ९७ ऋक्सामय॑जुष८६ सङ्कटाभ्याम् । धेन्वनडहवामान८७ प्रतिपरोनोरव्य. साऽहोरात्ररात्रि
यीभावात्। दिवनक्तंदिवाऽह८८ अनः।
दिवोर्वष्ठीवपद८९ नपुंसकाद्वा। ष्टीवाक्षिध्रुवदा९० गिरिनदीपौर्णमा- रगवम् ।
स्याग्रहायण्यपश्च- ९८ चवर्गदषहः
मवाद्वा। समाहारे। ९१ संख्याया नदीगो-J ९९ द्विगोरन्नहोऽट् ।