SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ - ५२ वैकाद्वयोनिायें | ६५ यौधेयादेर । डतरः। | ६६ पर्खादेरण। ५३ यत्तत्किमन्यात्। ६७ दामन्यादेरीयः। ५४ बहूनां प्रश्ने ६८ श्रुमच्छमीवच्छि डतमश्च वा। खावच्छालावदू५५ वैकात्। र्णावद्विदभृदभि५६ क्तात्तमबादेवा- जितो गोत्रेणो नत्यन्ते । य । ५७ न सामिवचने।। ६९ समासान्तः। ५८ नित्यं अजिनोऽण। ७० न किमा क्षेपे। ५९ विसारिणो मत्स्ये। ७१ नञ्तत्पुरुषात्। ६० पूगादमुख्य- ७२ पूजास्वतःप्राक्टात्। कायो द्रिः। । ७३ बहोर्डः। ६१ वातादस्त्रियाम्। ७४ इच् युद्धे। ६२ शस्त्रजीविसंघा-७५ द्विदण्ड्यादिः । यड् वा । ७६ ऋक्पू: पथ्यपोऽन् । ६३ वाहीकेष्वब्राह्मण- ७७ धुरोऽनक्षस्य। राजन्येभ्यः। ७८ सङ्ख्यापाण्डू६४ काट्टेण्यण् । दक्कृष्णाझूमेः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy