________________
१७९
च।
स्वरेष्वन्त्यात्पू- । ३९ लुक्चाऽजिनावोऽक।
न्तात् । ३० युष्मदस्मदोऽसो-४० षड्व कस्वरपूर्व
भादिस्यादेः।। पदस्य स्वरे। ३१ अव्ययस्य को दु ४१ द्वितीयात्स्वरा
दूर्ध्वम् । ३२ तूष्णीकास्। ४२ सन्ध्यक्षरात्तेन । ३३ कुत्सिताल्पाज्ञाते। ४३ शेवलाद्यादेस्तृ३४ अनुकम्पाता- तीयात् । __ क्तनीत्योः। ४४ कचित्तुर्यात् । ३५ अजातेनाम्नो ४५ पूर्वपदस्य वा। __बहुस्वरादियेकेलं ४६ हस्वे । । वा।
४७ कुटीशुण्डाद्रः। ३६ वोपादेरडाको च। ४८ शम्या रुरौ। ३७ वर्णोवत्स्वरा- ४९ कुत्वा डुपः। देरादेलक् प्रकृत्या | ५० कासूगाणा
५० कासूगोणीभ्यां च।
तरट । ३८ लुक्युत्तरपदस्य ५१ वत्सोक्षाश्वर्षका।
भाद् हासे पित्।