SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७८ ६ द्वयोविभज्ये च । यसोः। तरम् । १७ लोहितान्मणौ। ७ कचित्स्वार्थे। । १८ रक्तानित्य८ कित्यायेऽव्यया- वर्णयो। दसत्वे तयोरन्तः १९ कालात्। स्याम् । २० शीतोष्णाहतो। ९ गुणाङ्गाद्वेष्ठेयसू । २१ लूनवियातात्पशौ। १० त्यादेश्च प्रशस्ते २२ स्नाताद्वेदसमाप्त रूपम्। २३ तनुपुत्राणुवृहती११ अतमबादेरीषद. शुन्यात्सूत्रकृत्रि. समाप्ते कल्पप्दे- मनिपुणाच्छाद श्यप्देशीयर् । नरिक्ते। १२ नाम्नः प्राग २४ भागेऽष्टमाञः। बहुर्वा । | २५ षष्ठात्। १३ न तमवादिः कपो- २६ माने कश्च। ___इच्छिन्नादिभ्यः। २७ एकादाकिन् १४ अनत्यन्ते। चाबहाये। १५ यावादिभ्यः कः।। २८ प्रागनित्यात्क। १६ कुमारीकीडने- । २९ त्यादिसर्वादेः
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy