SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७७ दिभ्यो दानदण्डे १६४ भेषजादिभ्य चाकल्लुक् च ।। ष्ट्यण । १५३ तीयाट्टीकण न १६५ प्रज्ञादिभ्योऽण् । विद्या चेत्। १६६ श्रोत्रौषधिकृष्णा१५४ निष्फले तिलापि च्छरीरभेषजमृगे। अपेजो। १६७ कर्मणः सन्दिष्टे। १५५ प्रायोऽतोयसट्- १६८ वाच इकण्। मात्रट् । १६९ विनयादिभ्यः। १५६ वर्णाऽव्ययात् १७० उपायाद् इस्वश्च । स्वरूपे कारः। १७१ मृदस्तिकः। १५७ रादेफः। १७२ सस्नो प्रशस्ते। १५८ नामरूपभागाद्धयः । तृतीयः पादः । १५९ मादिभ्यो यः। १ प्रकृते मयट् । .१६० नवादीनतनत्नं च २ अस्मिन् । . नू चास्य । ३ तयोः समूहवच्च ,१६१ प्रात्पुराणे नश्च। बहुषु। १६२ देवात्तल। ४ निन्छ पाशप्। १६३ होत्राया ईयः। । ५ प्रकृष्टे तमम् ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy