________________
१८३ १२९ सुप्रातसुश्वसुदि- १३९ जातेरीयः सामा- '
वशारिकुक्षचतुर- न्यवति । स्रणीपदाऽजपद- १४० भृतिप्रत्ययान्मा
प्रोष्ठपदभद्रपदम्। सादिकः। १३० पूरणीभ्यस्तत्प्रा- १४१ द्विपदार्मादन् ।
धान्येऽप्। १४२ सुहरिततृणसो१३१ नसुव्युपत्रेश्च- माजम्भात् ।
तुरः। १४३ दक्षिणेर्मा व्याध१३२ अन्तर्वहिया
योगे। लोन्नः। १४४ सुपूत्युत्सुरभैर्ग१३३ भान्नेतुः।
न्धादिगुणे। १३४ नाभेर्नाम्नि। १४५ वागन्तौ। १३५ नव्यहोर्वाचो मा. १४६ वाल्पे। __णवचरणे। १४७ वोपमानात् । १३६ नसुदुर्व्यः सक्ति-१४८ पात्पादस्याह
सक्थिहले। स्त्यादेः। १३७ प्रजाया अस्। १४९ कुम्भपचादिः । १३८ मन्दाल्पाच मेधा-१५० सुसङ्ख्यात् । या।
१५१ वयसि दन्तस्य