SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ९० शङ्क्त्तरकान्ता- १०० यथाकथाचाण्णः। राजवारिस्थलज- १०१ तेन हस्ताद्यः । - इलादेस्तेनाहृते च। १०२ शोभमाने। ९१ स्थलादेमधुकमरि- १०३ कर्मवेषाद्यः । चेऽण् । १०४ कालात्परिजव्यल९२ तुरायणपारायणं भ्यकार्यसुकरें। __यजमानाऽधीयाने १०५ निवृत्त । ९३ संशयं प्राप्ते १०६ तं भाविभूते। ज्ञेये। १०७ तस्मै भृताऽधी-९४ तस्मै योगादेःटे च। , शक्ते। १०८ षण्मासादवयसि ९५ योगकर्मभ्यां . पयेको। योको। १०९ समाया ईनः। ९६ यज्ञानां दक्षिणा- ११० राज्यहासंवत्सरा___ याम् । च द्विगोर्वा । ९७ तेषु देये। १११ वर्षादश्च वा। ९८ काले कार्ये च ११२ प्राणिनि भूते। भववत् । ११३ मासाद्वयसि यही ९९ व्युष्टादिष्वणः। (११४ ईनश्च । -
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy