SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ६७ वृत्तोऽपपाठो- । न्तकठिनातेभ्यो ___ऽनुयोगे। व्यवहरति। ६८ वहुस्वरपूर्वादिकः। ८० सङ्ख्यादेश्वार्हद६९ भक्ष्यं हितमस्मै। लुचः । ७० नियुक्तं दीयते।। ८१ गोदानादीनां ७१ श्राणामांसौदना- ब्रह्मचर्ये । दिको वा। ८२ चन्द्रायणं च ७२ भक्तोदनाद्वा चरति। णिकट। ८३ देवव्रतादीन् डिन्। ७३ नवयज्ञादयोऽस्मि ८४ डकश्चाष्टाचत्वारिं: न वर्तन्ते। शतं वर्षाणाम् । ७४ तत्र नियुक्ते। । ८५ चातुर्मास्यन्तौ ७५ अगारान्तादिकः। यलुक् च । ७६ अदेशकालाद- ८६ क्रोशयोजनपूर्वा ध्यायिनि । च्छतायोजनाचा७७ निकटादिषु अभिगमाहे। वसति। ८७ तद्यात्येभ्यः। ७८ सतीर्थ्यः। ८८ पथ इकट् । ७९ प्रस्तारसंस्थानतदः ८९ नित्यं णः पन्थश्च।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy