________________
१५८ ३९ प्रतिपथादिकश्च । ५२ विभाजयितृविश४० माथोत्तरपदपद- सितुर्णीङ्लुक् च ।
व्याक्रन्दाद्धावति । ५३ अवक्रये। ४१ पश्चात्यनुपदा । | ५४ तदस्य पण्यम् । ४२ सुस्नातादिभ्यः ५५ किशरादेरिकट।
पृच्छति। ५६ शलालुनो वा। ४३ प्रभूतादिभ्यो
५७ शिल्पम्। ब्रुवति।
५८ मड्डकझझराद्वा४४ माशब्द इत्यादि । भ्यः ।
५९ शीलम्। ४५ शाब्दिकदादरिक- ६० अस्थाच्छत्रा
लालाटिककौक्कु- देर ।
टिकम्। ६१ तूष्णीकः। ४६ समूहार्थात्समवेते६२ प्रहरणम् । ४७ पर्षदो ण्यः। ६३ परश्वधाद्वाऽण् । ४८ सेनाया वा। ६४ शक्तियष्टेष्टीकण। ४९ धर्माधर्माचरति। । ६५ वेष्ट्यादिभ्यः। ५० षष्ठया धयें। ६६ नास्तिकास्तिक. ५१ अनरादेरण। दैष्टिकम् ।