SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६१ ११५ षण्मासाद्ययणिक‍ | ११६ सोऽस्य ब्रह्मचर्य - १२९ त्रिंशद्विशतेर्डको | १२८ आकालिकमिकश्वाद्यन्ते । तद्वतोः । संज्ञायामादर्थे । | १३० सङ्ख्याडतेश्चाsशक्तिष्टेः कः । १३१ शतात्केवलादत - स्मिन्येकौ । | १३२ वातोरिकः । न्मन्थदण्डे | १२१ उत्थापनादेरीयः । १३३ कार्षापणादिकट् १२२ विशिरुहिपदिपू प्रति श्चास्य वा । ११७ प्रयोजनम् । ११८ एकागाराचौरे । ११९ चूडादिभ्योऽण् । १२० विशाखाषाढा रिसमा पेरनास- १३४ अर्द्धात्पलकंसक पूर्वपदात् । र्षात् । १२३ स्वर्गस्वस्तिवाच- १३५ कंसार्द्धात् । नादिभ्यो यलुपौ १३६ सहस्रशतमा १२४ समयात्प्राप्तः । १२५ ऋत्वादिभ्योऽणू । १२६ कालाद्यः । १२७ दीर्घः । s · नादण् । १३७ शूर्पाद्वाऽञ् । १३८ वसनात्। | १३९ विंशतिकात् ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy