________________
१३४
१
१८ क्षेपे च यच्चयो। कृत्यपश्चम्यौ। १९ चित्रे। ३० सप्तमी चोर्ध्व२० शेषे भविष्यन्त्य- मौहूतिके।
यदी। | ३१ स्मे पञ्चमी। २१ सप्तम्युलाप्यो । ३२ अधीष्टौ। २२ सम्भावनेऽलमर्थे । ३३ कालवेलासमये
तदर्थानुक्तो। तुम्वाऽवसरे। २३ अयदि श्रद्धाधातौ ३४ सप्तमी यदि।
नवा। ३५ शक्ताहे कृत्याश्च। २४ सतीच्छार्थात्।। ३६ णिचाऽवश्यका२५ वय॑ति हेतुफले। धर्मण्ये। २६ कामोक्तावक- ३७ अहें तृच्।
चिति। | ३८ आशिष्याशी: २७ इच्छार्थे सप्तमीप- पञ्चम्यौ।
म्यौ। ३९ माङयद्यतनी। २८ विधिनिमन्त्रणा-४० सस्मे शस्तनीच।
मन्त्रणाऽधीष्टस- ४१ धातोः सम्बन्धे
म्प्रश्नप्रार्थने। प्रत्ययाः।' २९ प्रैषाऽनुज्ञावसरे ( ४२ भृशाभीक्ष्ण्ये