________________
१४० व्यर्थे काप्याद त्राणाम्।। भूकृगः।
८ परे वा। १४१ शासूयुधिशिधू- ९ सप्तम्यर्थे क्रियाषिमृषातोऽनः। तिपत्तो क्रियाति
पत्तिः । चतुर्थ पादः। १० भृते। १ सत्सामीप्ये ११ वोतात्प्राक् ।
सद्वद्वा। १२क्षेपेऽपिजात्वोर्व२ भूतवचाशंस्ये वा। र्तमाना। ३ क्षिप्राशंसार्थयो- १३ कथमि सप्तमी च
भविष्यन्तीसप्तम्यौ । १४ किंवृत्ते सप्तमीभ४ सम्भावने सिद्ध- विष्यन्त्यो। वत्।
१५ अश्रद्धामन्य५ नानद्यतनः प्रथ- त्रापि।
न्धासत्यो। | १६ किंकिलास्त्यर्थयो६ एष्यत्यवधौ देश- भविष्यन्ती।
स्यार्वाग्भागे। १७ जातुयद्यदायदो ७ कालख्यानहोरा- । सप्तमी।
वा।