SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३५ । हिस्वौ यथाविधि | ५२ शापे व्याप्यात् । ' तध्वमौ च ५३ स्वार्थाददीर्घात् । तयुष्मदि। ५४ विदग्भ्यः कात्स्न्ये ४३ प्रचये नवा सामा- णम् । “न्यार्थस्य। ५५ यावतो विन्द ४४ निषेऽलंखल्वोः जीवः। सवा। |५६ चर्मोदरात्पूरेः। ४५ परावरे। | ५७ वृष्टिमाने ऊलु४६ निमील्यादिमेङ- चास्य वा। स्तुल्यकर्तृके। ५८ चेलार्थात क्नोपेः । ४७ प्राकाले। | ५९ गात्रपुरुषाला। ४८ रुणम् चाभी-६० शुष्कचूर्णरुक्षाक्ष्ण्ये। पिषस्तस्यैव। ४९ पूर्वाग्रे प्रथमे।। ६१ कृग्ग्रहोऽकृत ५० अन्यथैवंकथमि. | जीवात्। स्थमा कृगोऽनय- ६२ निमूलात्कषः। कात्। ६३ हनश्च समूला। ५१ यथातथादीयो- ६४ करणेभ्यः । त्तरे। | ६५ स्वस्नेहनार्थात्पुप
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy