________________
1
३४ चतुस्त्रिंशोऽध्यायः ]
पद्मपुराणम् ।
१३१३
१६
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये । दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलैः ॥ बभ्राज स तदाकाशे द्वितीय इव भास्करः । आकर्णपूर्णचापे तु संहारास्त्रं न्ययोजयत् ॥ १७ संहारास्त्रं शनिर्दृष्ट्वा सुरासुर भयंकरम् । हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ शनिरुवाच
१८
पौरुषं तव राजेन्द्र परं रिपुभयंकरम् । देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥
१९
मया विलोकिता राजन्भस्मसाच्च भवन्ति ते । तुष्टोऽहं तत्र राजेन्द्र तेजसा पौरुषेण च ॥ वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥
दशरथ उवाच -
रोहिणीं भेदयित्वा तु गन्तव्यं न कदाचन । सरितः सागरा यावद्यावश्चन्द्रार्कमेदिनी ॥ याचितं तु मया सौरे नान्यमिच्छामि ते वरम् ।।
महादेव उवाच
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् । पुनरेवाब्रवीतुष्टो वरं वरय सुव्रत । प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥
२०
२१
दशरथ उवाच -
२३
न भेतव्यं हि शकटं त्वया भास्करनन्दन । द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥ शनिरुवाच
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति । कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥ २४
महादेव उवाच
महादेव उवाच
एवं स्तुतस्तदा सौरिग्रहराजो महाबलः । अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः ॥ शनिरुवाच
२२
वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवः । रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलिः ॥ २५ ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् । राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥ २६
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत । वरं ब्रूहि प्रदास्यामि इच्छया रघुनन्दन ॥
१६५
दशरथ उवाच -
२८
३० ३१
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च । नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ २७ नमो निर्मासदेहाय दीर्घश्मश्रुजटाय च । नमो विशालनेत्राय शुष्कोदरभयाकृते ॥ नमः पुष्कलगात्राय स्थूलरोम्णे च वै नमः । नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ।। २९ नमस्ते कोटराख्याय दुर्निरीक्ष्याय वै नमः । नमो घोराय रौद्राय भीषणाय करालिने ॥ नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते । सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च ।। अदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते । नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तु ते ।। ३२ तपसा दग्धदेहाय नित्यं योगरताय च । नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मजमूनवे । तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः । त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ प्रसादं कुरु मे देव वरार्होऽहमुपागतः ।।
I
३३ ३४
३५
३६
३७