________________
१३१२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे -
६६
नित्यस्त्रायी भवेदक्षः संध्यावेदजपान्वितः । अहिंसया (यै ) ति वै राज्यं नाकपृष्ठमनाशकम् (:) ६५ अग्निप्रवेशी नियतं ब्रह्मलोके महीयते । रसानां प्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ नाके चिरं स वसति उपवासी च यो भवेत् । सततं भूमिशायी यः स लभेदीप्सितां गतिम् ६७ वीरासनं वीरशयं वीरस्थानमुपासतः । अक्षयास्तस्य लोकाः स्युः सर्वकामागमास्तथा ॥ ६८ उपवासं च दीक्षां च अभिषेकं च वासव । कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ।। ६९ पावनं चरते धर्म स्वर्गलोके महीपते । बृहस्पतिमतं पुण्यं ये पठन्ति द्विजोत्तमाः ॥ तेषां चत्वारि वर्धन्ते आयुर्विद्या यशो बलम् ।
७०
नारद उवाच -
नृप
७१
इतीन्द्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् । मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे धर्माख्यानं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ आदितः श्लोकानां समष्ट्यङ्काः – ३३४८४
-
अथ चतुस्त्रिंशोऽध्यायः ।
नारद उवाच -
शनिपीडा कथं याति तन्मे वद सुरोत्तम । त्वन्मुखाच्छ्रयते यद्वै तेन जन्तुः प्रमुच्यते ॥
महादेव उवाच
३
देवर्षे शृणु वृत्तान्तं येन मुच्येत बन्धनात् । ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥ अयं तु देवविख्यातः कालरूपी महाग्रहः । जटिलो बहुरोमा च दानवानां भयंकरः ॥ तस्याऽऽख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो । मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा रघुवंशेऽतिविख्यातो राजा दशरथः पुरा । चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥ कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः । रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम् ६ शाकटं भेदमत्युग्रं सुरासुरभयंकरम् (?) । द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ७ तच्छ्रुत्वा स ततो वाक्यं मत्रिभिः सह पार्थिवः । मन्त्रयामास किमिदं भयंकरमुपस्थितम् ॥ ८ आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम् । ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः ॥ देशाः सनगरग्रामा भयभीताः समन्ततः । पमच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥
९
१०
दशरथ उवाच
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ।
११
वसिष्ठ उवाच
प्राजापत्यमृक्षमिदं ह्यस्मिन्भिन्ने कुतः प्रजा । अयं योगो ह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ।। १२
महादेव उवाच
इति संचिन्त्य मनसा साहसं परमं महत् । समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ रथमारुह्य वेगेन गतो नक्षत्रमण्डलम् । सपादयोजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा । रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते ॥
१ झ ञरः । यस्या ं ।
१३
१४
१५
4