SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १११४ महामुनिश्रीव्यासप्रणीत [ ६ उत्सरखण्डेदशरथ उवाचअद्यप्रभृति ते सोरे पीडा कार्या न कस्यचित् । देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ।। ३८ शनिरुवाचगृहन्तीति ग्रहाः सर्वे वयं पीडाकराः स्मृताः। अदेयं याचितं राजकिचिद्युक्तं देदाम्यहम्।।३९ स्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ।। देवासुरमनुष्याणां सिद्धविद्याधरक्षसाम् । मृत्यु मृत्युगतो दद्यां जन्मन्येव चतुर्थके ॥ ४१ यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः । शमीपत्रैः समभ्यर्थ्य प्रतिमां लोहजां शुभाम् ॥ माषौदनं तिलमिश्रं दद्यालोहं च दक्षिणाम् । कृष्णां गां वृषभं वाऽपि यो वै दद्याविजातये ४३ मदिने तु विशेषेण स्तोत्रेणानेन पूजयेत् । पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलिः ॥ ४४ तस्य पीडां न चैवाहं करिष्यामि कदाचन । गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ॥ ४५ रक्षामि सततं तं च पीडां हृत्वा ग्रहस्य च । अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥ ४६ एष युक्त्या मया दत्तो वरस्ते रघुनन्दन ॥ महादेव उवाचवरत्रयं तु संप्राप्य राजा दशरथस्तदा । मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ॥ ४८ शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् । स्वस्थानं गतवानराजा प्राप्तश्रेयोऽभवत्तदा ॥ ४९ य इमं प्रातरुत्थाय शनिवारे स्तवं पठेत् । पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च ॥ ५० नरः स मुच्यते पापात्स्वर्गलोके महीयते । [*राज्ञा दशरथेनोक्तं शनेः स्तोत्रं च]शारदम्॥५१ परमायुष्करं बल्यं सर्वपीडाविनाशनम् । कान्तिदं पुत्रदं चैव ग्रहशान्तिकरं परम् ॥ ५२ ईदृशं नास्ति लोकेऽस्मिन्पावनं भुवि दुर्लभम् । वृद्धाख्ये नगरे रम्ये तत्र तीर्थ ह्यनुत्तमम् ।। ५३ श्रावणे मासि गन्तव्यं तस्मिंस्तीर्थे ह्यनुत्तमे । वसन्ति ब्राह्मणा यत्र वृद्धाख्यं च पुरं महत् ॥५४ शनेः सरोवरं पुण्यं पवित्रं पापनाशनम् । तत्र गत्वा नरश्रेष्ठ स्नानं चैव समाचरेत् ॥ ५५ गृहपीडा विनश्यन्ति इत्येवं ब्रह्मणो [वचः] । चतुरशीतिसहस्राणि तीर्थानि तत्र वै [ऋषे]॥५६ नगरं वृद्धसंज्ञं तु कथितं ब्रह्मसूनवे । महेशेनैव रचितं तत्र तीर्थ तु वर्तते ॥ ५७ इति श्रीनहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादे दशरथकृतशनैश्चरस्तोत्रं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ आदितः श्लोकानां समष्टयङ्काः-३३५४१ " अथ पश्चत्रिंशोऽध्यायः । नारद उवाचत्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः । यच्छ्रुत्वा मुच्यते लोकः कर्मबन्धनतः क्षणात् ॥ १ महादेव उवाच[+एतद्वतं पुरा(?) पूर्व व्यासाय च निरूपितम् । कुमारेण तदा विद्वल्लोकानां हितकाम्यया॥२ * धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः । १ क.ख. च. ज. झ. अ. वदाम्यहम् । २ ख. च. ज. झ. अ. मम । ३ क. मांसौदनं । ख. च. झ. म. माषदानं । ४ फ. च । सर्वाभीष्टेन संप्राप्तो भविष्यति न संशयः । ग।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy