________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमहादेव उवाचएवमिन्द्रेण चोक्तोऽसौ देवदेवपुरोहितः । प्रहस्य तं महाबाहो बृहस्पतिरुवाच ह ॥ ३
बृहस्पतिरुवाचहिरण्यवस्वगोदानं भूमिदानं च वासव । एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ सुवर्ण रजतं वस्त्रं मणिरत्नं च वासव । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ फालकृष्टां महीं दत्त्वा सबीजां सस्यमालिनीम् । यावत्सूर्यकृतालोकस्तावत्स्वर्गे महीयते ॥ ६ यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ ७ दशहस्तेन दण्डेन त्रिंशद्दण्डनिवर्तनम् । दश तान्येव गोचर्म ब्रह्मगोचर्मलक्षणम् ॥ सहर्ष गोसहस्रं तु यत्र तिष्ठत्यतन्द्रितम् । बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम् ॥
विमाय दद्याच्च गुणान्विताय तपोन्वितायाथ जितेन्द्रियाय ।
यावन्मही तिष्ठति सागरान्ता तावत्फलं तस्य भवेदनन्तम् ॥ यथाऽऽशु पतितः शक तैलबिन्दुः प्रसर्पति । एवं भूमिकृतं दानं सस्येनास्य प्रसर्पति ॥ ११ यथा बीजानि रोहन्ति प्रची(कीर्णानि महीतले । एवं कामान्प्ररोहन्ति भूमिदानसमन्विताः १२ अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत् । स नरः संवेदो भूयो यो ददाति वसुंधराम् १३ यथा गौर्भरते वत्सं क्षीरमुत्सृज्य जीरणम् । एवं दत्ता सहस्राक्ष भूमिभरति भूमिदम् ॥ १४ शङ्खभद्रासनं छत्रं वराश्ववरवारणाः । भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर ॥ १५ आदित्या वरुणो वहिब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥ १६ आस्फोटयन्ति पितरो वर्णयन्ति पितामहाः । भूमिदाता कुले जातः स नखाता भविष्यति॥१७ त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरकादुद्धरन्त्येते जपवापनदोहनात् ॥ १८ दुर्गतिं तारयन्त्येते विद्वद्भिविप्रधारणैः । प्रावृता वस्त्रदा यान्ति नग्ना यान्ति त्ववस्त्रदाः॥ १९ तृप्ता यान्त्यन्नदातारः क्षुधिता यान्ति नान्नदाः । कान्ति पितरः सर्वे नरकाद्भयभीरवः ॥२० गयां यास्यति यः पुत्रः स नखाता भविष्यति । एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् ॥ यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् । लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः॥ २२ श्वेतः खुरविषाणाभ्यां स नीलो वृप उच्यते । नीलः पाण्डुरलाङ्गलस्तोयमुद्धरते तु यः॥ २३ पष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः । यच्च शृङ्गगतं पङ्कं कूलात्तिष्ठति चोद्धृतम् ॥ २४ पितरस्तस्य चाश्नन्ति सोमलोकं महाद्युतिम् । आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च ॥२५ अन्येषां तु नरेन्द्राणां पुनरन्यानु गच्छति । बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥ २६ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् । ब्रह्मनो वाऽथ स्त्रीहन्ता बालनः पतितोऽथवा।। गवां शतसहस्राणि हन्ता तत्तस्य दुष्कृतम् । स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम् ॥ २८ स च विष्ठाकृमि त्वा पितृभिः सह पच्यते । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः॥ २९ आहर्ता चानुमन्ता च तावद्वै नरकं व्रजेत् । भूमिदाग्रिहर्तुश्च नापरः पुण्यपापवान् ॥ ३० ऊर्ध्वाधस्तौ च तिष्ठते यावदाभूतसंप्लवम् ॥
अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुतास्तु गावः । तेषामनन्तं फलमभुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ १ ञ, महानते । २ क. ख. च. झ. ज. सुखदो। ३ क. च. ञ. हागति' । ख. झ. हाकृति ।