________________
३३ त्रयस्त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१३०९ त्वया वित्तं नो गृहीतं भोजनायानुमन्त्रितः। न गृहीतं भोजनं च न च वित्तं त्वया तदा २८ आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि । ततः प्रभातसमये रक्ष्यमाणस्तया सदा ॥२९ विश्रम्भयित्वा तान्सवानिर्गतोऽसि यथेच्छया। तदेतदन्यजनुषि सुकृतं चार्जितं त्वया ॥ ३० पञ्चत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः । तेन पुण्येन महता विमानमगमत्तदा ।। तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् ॥
हरिश्चन्द्र उवाच[*केनैव च विधानेन कस्मिन्मासे च सा तिथिः। कर्तव्या तन्ममाऽऽचक्ष्व ह्यनुग्राह्योऽस्मि ते यदि
सनत्कुमार उवाचशृणुष्वावहितो राजन्कथ्यमानं मया तव । श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ॥ ३४ रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिः । भूयो भूयो महाराज न भवेज्जन्मकारणम् ३५ विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम । यत्कृत्वा मुक्तपापस्तु विष्णुलोकं स गच्छति ३६ उपोपितस्ततः कृत्वा स्नानं कृष्णतिलैः सह । स्थापयेदवणं कुम्भं पञ्चरत्नसमन्वितम् ॥ ३७ वज्रमौक्तिकवैदूर्यपुष्परागेन्द्रनीलकम् । पञ्चरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत् ॥ १८ तस्योपरि न्यसेत्पात्रं सौवर्ण लक्षणान्वितम् । सौवर्णी विन्यसेत्तत्र यशोदा नन्दगेहिनीम् ॥३९ ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम्। पिवमानं स्तनं मातुरपरं पाणिना स्पृशन्(तुः स्पृशन्तं पाणिनाऽपरम् )॥ आलोक्य मातरं प्रेम्णा सुखयन्तं मुहुर्मुहुः । सौवर्ण कारयेदेवं यावच्छक्तिश्च विद्यते ॥ ४१ द्विनिष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते । त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः॥ ४२ तद्वच्च रोहिणी कुर्यात्सौवर्णा राजतः शशी । अङ्गुष्ठमात्रस्तु शशी रोहिणी चतुरङ्गुला ॥ ४३ कर्णयोः कुण्डले दद्यात्कण्ठाभरणकं गले । एवं कृत्वा तु गोविन्दं मात्रा साकं जगत्पतिम् ॥४४ क्षीरादिस्नपनं कृत्वा चन्दननानुलेपयेत् । श्वेतवस्त्रयुगच्छन्नं पुष्पमालोपशोभितम् ॥ ४५ नैवेद्यैर्विविधैर्भक्ष्यैः फलैर्नानाविधैरपि । दीपं च कारयेत्तत्र पुष्पमण्डपशोभितम् ॥ ४६ गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः । एवं कृत्वा विधानं तु यथाविभवसारतः ॥ ४७ गुरुं संपूजयेत्पश्चात्पूजां तत्र समापयेत् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे जन्माष्टमीव्रतं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३३४१३
अथ त्रयस्त्रिंशोऽध्यायः ।
महादेव उवाचदृष्ट्वा क्रतुशतं सिद्धं समाप्तवरदक्षिणम् । मघवाञ्जातसंकल्पः पर्यपृच्छबृहस्पतिम् ॥
इन्द्र उवाचभगवन्केन दानेन सर्वतः सुखमेधते । यदक्षयं महार्थं च तन्मे ब्रूहि महातपः ॥
* धनुश्विद्वान्तर्गतः पाठः क. ख. च. ज. झ. अ. पुस्तकस्थः ।
१ क. ख. च. ज. झ. अ, ये गक्त्या पूजां ।