________________
i
1
२९ एकोनत्रिंशोऽध्यायः ]
पद्मपुराणम् ।
१३०१
कुमारेण च लोकानां नमस्कृत्य पितामहम् । प्रोक्तं चेदं ममाssख्यानं देवर्षे ब्रह्मसूनुना ॥ २
सनत्कुमार उवाच -
४
तोsहं धर्मराजानं द्रष्टुं संपूजितो मुदा । स्तुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने ॥ ३ मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् । काञ्चनेन विमानेन वैदूर्यकृतवेदिना ॥ मणिमुक्ताविचित्रेण किङ्किणीजालशोभिना । आगतं पुरुषं तत्र आसनाद्देवसत्तम ॥ ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः । गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः ॥ शिरस्याघ्राय देवेश पुरः स्थाप्य ततः परम् । पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह ॥ धर्म उवाच -
सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव । समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे ॥ तत्पुनर्यास्यसि स्थानं यत्र ब्रह्मा व्यवस्थितः ।।
सनत्कुमार उवाच -
५
वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम् । तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः ॥ कस्मिन्काले पुरा देवी शशाप स्वगणं कुधा ॥
७
८
९
१०
इत्युक्ते च ततश्चान्यो विमानवरमास्थितः । आगतः पुरुषो देव यत्र तिष्ठति धर्मराट् ॥ संपूजितो विमानस्थः प्रश्रयावनतेन च । सामपूर्व तथोक्त्वा तु यथा पूर्वनरः स्वयम् ॥ [*स्वयं धर्मेण वै ब्रह्मन्दृष्ट्वा पूजा कृता तयोः । तत्र मे विस्मयो जातः पृष्टो धर्मो मया ततः ११ नरस्तत्र हि संकाशो योऽयं पूर्वमिहागतः ] । किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम् ॥ १२ मे कौतुकं जातं कृता हि स्वयमेव तु । यदस्य भवता पूजा सविस्मयमनन्तरम् ॥ १३ तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु । मेनेऽहं शुभकर्माणौ विमानवरसत्तमौ ॥ यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात् । ब्रह्मविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदाऽनिशम् ।। यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः । कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः ॥ १६ तच्छ्रुत्वा स तु मां प्राह शृणु कर्म तयोः कृतम् । यत्कृत्वा चार्हतां यातौ तच्छृणुष्व महामते १७
१४
धर्म उवाच --
१८
देव्युवाच -
मदृतेऽत्र परा नारी भर्तुर्यन्मे निवेशिता । तस्माद्वादश वर्षाणि जम्बुकस्त्वं भविष्यसि || १९ धर्म उवाच -
२२
इत्युक्तः स च बभ्राम जम्बुको मेदिनीतलम् । वेतसीवेत्रवत्योस्तु संगमे लोकविश्रुते ॥ २० शापान्तो भविता पुत्र इत्युक्तो गिरिकन्यया । तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत् २१ दिव्यरूपवपुर्भूत्वा जगाम विष्णुसंनिधौ । तत्राऽऽश्वर्यं महदृष्ट्वा धरापालो महीपतिः ॥ विष्णोरायतनं कृत्वा स्थापयामास तं प्रभुम् । तस्मिन्पुरे नरान्सर्वान्संनियोज्यास्य वीक्षणे ॥ २३ शुभमायतनं विष्णोस्तस्मिन्ग्रामे सँभाजनैः । पूर्ण तु ब्राह्मणादीनां पूजयित्वा कदम्बकम् || २४ इतिहासपुराणज्ञ वाचकं तु विशेषतः । पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः ॥
२५
* धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थोऽसंगतश्च ।
१ ख झ. प्रष्टुं । २ झ. 'वान्किल । अ । ३ क. ख. च. ज. झ. म. सदा ज' ।