________________
१३०२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
२८
२९
I
३०
३३
पुस्तकं चापि संपूज्य गन्धपुष्पादिभिः क्रमात् । ततस्तमाह राजाऽसौ वाचकं विनयान्वितः २६ यन्मयाऽऽयतनं विष्णोः कारितं च तवाग्रतः । चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदम्बकम् ॥ २७ तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् । यावत्संवत्सरं विप्र प्रगृह्य वृत्तिमुत्तमाम् ॥ स्वर्णनिष्कशतं चात्र ततो दास्ये तथा परम् । पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोर्थमहमात्मनः ॥ एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् । वर्षसंगतमात्रे तु तथाच मुनिसत्तम ॥ अथाऽऽयुषः क्षयाच्चायं कालधर्ममुपेयिवान् । मया चास्य विमानं हि विष्णुना प्रेषितं दिवः ।। ३१ इत्येषा कर्मणो व्युष्टिः पुण्यमाख्यानसंज्ञकम् । श्रुतं पानं महत्पुण्यं पवित्रं पापनाशनम् ॥ ३२ गन्धपुष्पोपहारैस्तु न तुष्टिर्जायते तथा । देवानामिह सर्वेषां पुराणश्रवणाद्यथा ॥ स्वर्ण(गोभू)हिरण्यवस्त्राणां वस्तूनां चापि कृत्स्नशः । ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्न हि यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम् । इतिहासपुराणानां श्रवणे मुनिसत्तम ॥ न तथा मे महाप्रीतिः श्राद्धे सर्वार्थकामिके । कन्यादाने महाप्रीतिर्मम स्याद्विप्रसत्तम ॥ न तथा रोचते सा च यथा पुस्तकवाचनात् । अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ।। ३७ पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम् । यश्चायमपरो विप्र इहाऽऽयातो नरोत्तमः ॥ संगत्याऽनुगतश्चायं धर्मश्रवणमुत्तमम् । श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः ॥ कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः । एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम् ॥ ४० नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा । पात्रदानात्फलप्राप्तिस्तस्य जाता न संशयः ॥ इत्येतत्कथितं कर्म चाऽऽभ्यां चैव कृतं मुने ॥
३५
३६
३८ ३९
४१
महादेव उवाच
एतत्पुण्यस्य माहात्म्यं ये शृण्वन्ति मनीषिणः । न तेषां दुर्गतिः कापि जन्मजन्मनि जायते ४२ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादे शास्त्रपुराणादिव्याख्यामहिमकथनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ३३२१७
अथ त्रिंशोऽध्यायः ।
महादेव उवाच --
१
३
४
अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम । गोपीचन्दनमाहात्म्यं यथा दृष्टं श्रुतं मया ॥ ब्राह्मणो वाऽथ वैश्यो वा शूद्रो वाऽप्यथ वाहुजः । गोपीचन्दनलिप्ताङ्गो मुच्यते ब्रह्महत्यया ॥ २ तिलकं कुरुते यस्तु गोपीचन्दनसंभवम् । मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ॥ गोपीचन्दनलिप्ताङ्गो वैष्णवो विष्णुतत्परः । सर्वदोषैः प्रमुच्येत यथा गङ्गाम्भसा पुनः ॥ ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च । गुरुतल्पगमो वाऽथ शूद्रो वाऽप्यथ वै द्विजः ॥ स सो मुच्यते पापादाजन्मशतकारणात् । द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ॥ वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम् । दण्डाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ||७ वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपिकाकृति । उच्चैश्वक्राणि चत्वारि बाहुमूले तु दक्षिणे नाममुद्राद्वयं नीचैः शङ्खमेकं तयोरपि । मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ॥ वामेऽपि चतुरः शङ्खान्नाममुद्रे च पूर्ववत् । चक्रमेकं गदे द्वे द्वे पार्श्वयोरिति भेदतः ।।
६
८
1
१०