________________
१३००
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
३९
४१
४३
४४
तपो हि परमं प्रोक्तं तपसा विन्दते फलम् । तपोरता हि ये नित्यं मोदन्ते सह दैवतैः ॥ तपसा मोक्षमामोति तपसा विन्दते महत् । ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ॥ तपसा लभ्यते सर्व मनसा यद्यदिच्छति । नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन ॥ यत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः । तत्सर्वं समवामोति परत्रेह च मानवः ॥ सुरापः परदारी च ब्रह्महा गुरुतल्पगः । तपसा तरते सर्व सर्वतश्च विमुच्यते ॥ अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः । ब्रह्मा हुताशनः शक्रो ये चान्ये तपसाऽन्विताः ४० षडशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । तपसा दिवि मोदन्ते समेता दैवतैः सह । तपसा प्राप्यते राज्यं शक्रः सर्वे' सुरासुराः । तपसाऽपालयन्सर्वानहन्यहनि वृत्तिदाः ॥ ४२ सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ । तपसैव प्रकाशेते नक्षत्राणि ग्रहास्तथा ॥ सर्वे च तपसाऽभ्येति सर्व च सुखमश्रुते । तपस्तपति योऽरण्ये वन्यमूलफलाशनः ॥ योऽधीते श्रुतिमेवाऽऽदौ समं स्यात्तपसा मुने । श्रुतेरध्यापनात्पुण्यं यदामोति द्विजोत्तमः ॥ ४५ तदध्यायाच्च जप्याच्च द्विगुणं फलमश्रुते । जगद्यथा निरालोकं जायते शशिभास्करौ ॥ ४६ विना तथा पुराणं हि ध्येयमस्मान्महामुने । तपमानः सदा ज्ञानं यो धारयति शास्त्रतः ।। ४७ संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः । सर्वेषां चैव पात्राणां श्रेष्ठं पात्रं पुराणवित् ॥ ४८ पतनात्रायते यस्मात्तस्मात्पात्रमुदाहृतम् । धनं धान्यं हिरण्यं वा वासांसि विविधानि च ।। ४९ ये यच्छन्ति सुपात्राय ते यान्ति च परां गतिम् । गाचैव महिषीर्वाऽपि गजानश्वांश्च शोभनान् ।। यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु । अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् ५१ महीं ददाति यस्तस्मै कॄष्टां फलवतीं शुभाम् । स तारयति वै वंशान्दश पूर्वान्दशापरान् ।। ५२ विमानेन च दिव्येन विष्णुलोकं स गच्छति । न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ॥ ५३ बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः । विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः । राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ५५ इतिहासपुराणानां पुण्यं पुस्तकवाचनम् । सर्वान्कामानवाप्रोति सूर्यलोकं भिनत्ति सः ॥ ५६ सूर्यलोकं च भित्त्वाऽसौ ब्रह्मलोकं स गच्छति । स्थित्वा कल्पशतं तत्र राजा भवति भूतले ५७ अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् । तत्फलं समवामोति देवाग्रे यो जयं पठेत् ॥ तस्मात्सर्वप्रयत्नेन कार्ये पुस्तकवाचनम् । इतिहासपुराणानां विष्णोरायतने शुभम् ॥ नान्यत्प्रीतिकरं विष्णोस्तथाऽन्येषां दिवौकसाम् ॥
५४
५८
५९
६०
ति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे वृक्षप्रपासत्यतपोध्ययनाख्यानं नामाष्टाविंशोऽध्यायः ॥ २८ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ३३१७५
-
अथैकोनत्रिंशोऽध्यायः ।
महादेव उवाचअत्राप्युदाहरन्तीममितिहासं पुरातनम् । पुराणं परमं पुण्यं सर्वपापहरं शुभम् ॥
३५
३६
३७
३८
१ क. ख. च. ज. झ. ञ. 'वैश्वरः पुरा । तपसा पा । २क. ख. च. ज झ ञ, वृत्तिदः । फ. वृत्रहा । ३ ख च. झ. ञ. फ. सुपात्राय ।