________________
२८ अष्टाविंशोऽध्यायः ]
पद्मपुराणम् । निदाघकाले पानीयं यस्य तिष्ठति नारद । दुर्ग विषमकृच्छ्रे च न कदाचिदवाप्यते ॥ ४ तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः। त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ५ अथवा मित्रसदनं मित्रमैत्रीविवर्धनम् । कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ।। धर्मस्यार्थस्य कामस्य फलमाहुर्मनीपिणः । तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥ ७ चतुर्विधानां भूतानां तडागस्योपलक्षयेत(?) । तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ ८ देवा मनुष्या गन्धर्वाः पितरोरंगराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाश्रयम् ॥ ९ वर्षऋतौ तडागे तु सलिलं यत्र(स्य) तिष्ठति । अग्निहोत्रफलं तस्य जायते नात्र संशयः ॥ १० हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति । गोसहस्रफलं तस्य लभते नात्र संशयः ॥ ११ वसन्ते च तथा ग्रीष्मे सलिलं तिष्ठते यदि । अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः॥ १२ अर्थतेषां तु वृक्षाणां रोपणे च गुणाञ्णु । अतीतानागतौ चोभी पितृवंशी महाऋपे(मुने)॥१३ तारयेदृक्षरोपी च तस्मादृक्षांस्तु रोपयेत् । पुत्र पुत्रा भवन्त्येते पादपा नात्र संशयः॥ १४ परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान् । पुष्पैः सुरगणान्सर्वान्पश्चापि तथा पितृन् १५ छायया चातिथीन्सर्वान्पूजयन्ति महीरुहाः । किनरो यक्षरक्षामि देवगन्धर्वमानवाः॥ १६ तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् । पुप्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ १७ इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः । तडागे वृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः॥ १८ एते स्वर्गान हीयन्ते ये चान्ये सत्यवादिनः। सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ १९ सत्यमेव परो मोक्षः सत्यमेव परं श्रुतम् । सत्यं देवेषु जागति सत्यं च परमं पदम् ॥ २० तपो यज्ञाश्च पुण्यं च तथा देवपिपूजनम् । आयो विधिश्च विद्या च सर्व सत्ये प्रतिष्टितम्॥२१ सत्यं यज्ञस्तथा दानं मत्रा देवी सरस्वती । व्रतचर्या तथा सत्यमोंकारः सत्यमेव च ॥ २२ सत्येन वायुरभ्येति सत्येन तपते रविः । सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २३ पूजनं सर्वदेवानां सर्वतीर्थावगाहनम् । सत्यं च(यो) बदते लोके सर्वमामोत्यमंशयः॥ २४ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥ २५ सत्ये देवाः प्रतीयन्ते पितर ऋषयस्तथा । सत्यमाहुः परं धर्म सत्यमाहुः परं पदम् ।। २६ सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते । मुनयः सत्यनिरतास्तपस्तप्त्वा सुदुष्करम् ॥ २७ सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः । अप्सरोगणमंघुष्टैर्विमानैः परितो ताः॥ २८ वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् । अगाधे विपुले सिद्ध सतीर्थे च शुचिढदे ॥ २९ स्नातव्यं मनसा युक्तः स्नानं तत्परमं स्मृतम् । आत्मार्थे वा परार्थे वा पुत्रार्थे वाऽपि मानवाः।। अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः । वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः३१ न भान्त्युज्झितसत्येषु तस्मात्सत्यं समाचरेत् ॥
नारद उवाचतपसां मे फलं ब्रूहि पुनरेव विशेषतः । सर्वेषां चैव वर्णानां ब्राह्मणानां नपो बलम् ॥ ३३
महादेव उवाचप्रवक्ष्यामि तपोध्यायं सर्वकामार्थसाधकम् । सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३४
+ संधिरापः । १ झ. अ. देशं। २ क. ख. च. ज. झ. ज. यज्ञः । ३ ङ. 'ध्यानं स ।