________________
१२९६
[६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतं
अथ षड्विंशोऽध्यायः ।
नारद उवाचएवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छूतं मया । सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम् ॥ १
सदाशिव उवाचशृणु विद्वन्महाबुद्धे व्रतमेतत्पुरातनम् । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २ पुरा स्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः । तस्य भार्या तु विख्याता चन्द्ररूपा महासती ॥ ३ सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् । त्रिरात्रं तु व्रतं तस्या धर्मकामार्थमोक्षदम् ॥ सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् । कार्तिक शुक्लपक्षे तु नवम्यां चैव नारद ॥ ५ नियमस्थो व्रती तिष्ठेमिशायी जितेन्द्रियः । व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः॥ ६ स्वपेन्नियमपूर्व तु तुलसीवनसंनिधौ । ततो मध्याह्नसमये नद्यादौ विमले जले ॥ स्नानं कृत्वा पितृन्देवांस्तर्पयेद्विधिपूर्वकम् । सौवर्ण कारयेद्देवं लक्ष्म्या सह जनार्दनम् ॥ वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमि(इ)च्छता । वस्त्रयुग्मं ततः कार्य पीते शुक्लेऽपि वाससी ॥९ नवग्रहाणामारम्भं शान्तिकं विधिपूर्वकम् । श्रापयित्वा चरुं तत्र वैष्णवं होममाचरेत् ॥ १० द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः । अत्रणं शुद्धकलशं स्थापयविधिपूर्वकम् ॥ ११ पञ्चरत्नसमोपेतं पल्लवैश्वौषधीयुतम् । तस्योपरि न्यसेत्पात्रं लक्ष्म्या सह जनार्दनम् ॥ स्थापयेत्तुलसीमूले मत्रैर्वेदपुराणकैः । पयसा केवलेनैव सिश्चेत्तु तुलसीवनम् ॥ पञ्चामृतेन संस्नाप्य देवदेवं जगद्गुरुम् ॥ प्रार्थनामत्रः
योऽनन्तरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्ति ।
प्रसीदतामेष स देवदेवो यो मायया विश्वकृदेव रूपी ॥ आवाहनमत्रःआगच्छाच्युत देवेश तेजोराशे जगत्पते । सदैव तिमिरध्वंसिंत्राहि मां भयसागरात् ॥ १५ ।
स्नानमत्र:पञ्चामृतेन सुनातस्तथा गन्धोदकेन च । गङ्गादीनां च तोयेन स्नातोऽनन्तः प्रसीदतु ॥ १६
विलेपनमत्र:श्रीखण्डागुरुकर्पूरकुङ्कुमादिविलेपनम् । भक्त्या दत्तं मयाऽऽधेयं लक्ष्म्या सह गृहाण वै ॥ १७
वस्त्रमत्र:नारायण नमस्तेऽस्तु नरकार्णवतारण । त्रैलोक्याधिपते तुभ्यं ददामि वसनं शुचि ॥ १८
उपवीतमत्रःदामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम ॥ १९
पूजा(पुष्प)मत्रःपुष्पाणि च सुगन्धीनि मालत्यादीनि वै प्रभो । मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम् ॥२०
१ड. रैभ्यन्तरे । २ अ. सरस्वती ।