________________
१२९७
२६ षड्विंशोऽध्यायः ]
पद्मपुराणम् । नैवेद्यमन्त्रःनैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम् । सर्वे रसैः सुसंपन्नं गृहाण परमेश्वर ॥
ताम्बूलमत्रःपूगानि नागपत्राणि कर्पूरसहितानि च । मया दत्तानि देवेश ताम्बूलं प्रतिगृह्यताम् ॥ २२ धूपं दत्त्वाऽगरुं भक्त्या गुग्गुलं घृतमिश्रितम् । एवं पूजा प्रकर्तव्या घृतेन दीपमाचरेत् ॥ २३ विविधं मुनिशार्दूल दीपं कृत्वा समाहितः । लक्ष्मीनारायणस्याग्रे तुलसीवनसंनिधौ ॥ २४ अयं तत्र प्रदातव्यं देवदेवाय चक्रिणे । नवम्यां नालिकेरेण पुत्रार्थमय॑मुत्तमम् ॥ २५ दशम्यां वीजपूरं तु धर्मकामार्थसिद्धये । एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा ॥ २६ सप्तधान्येन संयुक्तं वंशपात्रेण नारद । फलसप्तकसंयुक्त पत्रं पूगसमन्वितम् ॥ वस्त्रेणाऽऽछादितं कृत्वा देवस्याग्रे निवेदयेत् । मत्रेणानेन विप्रेन्द्र शृणुष्वकाग्रमानसः ।।
अर्घमन्त्रःतुलसीसहितो देव सदा शङ्खन संयुतम् । गृहाणार्घ्य मया दत्तं देव देव नमोऽस्तु ते ॥ एवं संपूज्य देवेशं लक्ष्म्या सह जनार्दनम् । प्रार्थयेदेवदेवेशं व्रतसंपूर्णसिद्धये ॥ उपोषितोऽहं देवेश कामक्रोधविवर्जितः । व्रतेनानेन देवेश त्वमेव शरणं मम ॥ गृहीतेऽस्मिन्व्रते देव यदपूर्ण कृतं मया । सर्व तदस्तु संपूर्ण त्वत्प्रसादाजनार्दन । नमः कमलपत्राक्ष नमस्ते जलशायिने । इदं व्रतं मयाऽऽचीर्ण प्रसादात्तव केशव ।। अज्ञानतिमिरध्वंसिन्नतेनानेन केशव । प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ . ततो जागरणं रात्रौ गीतं पुस्तकवाचनम् । नादनृत्यकलाभिज्ञैः पुण्याख्यानैः सुशोभनः ॥ ३५ विभातायां तु शवयामुदिते विमले रवो । निमन्त्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच वैष्णवम् ३६ भोजयित्वा यथाकामं पायसेन घृतेन च । ताम्बूलपुष्पगन्धादि दक्षिणाभिः समन्वितम् ॥ ३७ उपवीतानि वासांसि दत्त्वा मालां च चन्दनम् । दांपत्यत्रितयं भोज्यं वस्त्रभूषणकुङ्कुमैः ॥ ३८ वंशपात्राणि शक्त्या च विरूढेः परिपूरयेत् । नालिकेरैश्च पकान्वेस्त्रेश्च विविधेः फलेः॥ ३९ सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत् । विभषणानि दिव्यानि गन्धमाल्यैः प्रपूजयेत् ॥ ४० सर्वोपस्करसंयुक्तां गां दद्याच पयस्विनीम् । सदाक्षिणां सवस्त्रां च [*वस्त्रालंकारभूषिताम् ४१ सकुम्भां सोपस्करां च लक्ष्मीनारायणं शुभम् । कतो यत्फलमामोतितन्मे निगदतः शृणु। ४२ सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम् । तत्फलं लभते सर्व देवदेवप्रसादतः ॥ ४३ भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान् । वैष्णवं पदमामोति अन्ते विष्णुप्रसादतः॥४४ इति श्रीमहापुरागे पाद्म उत्तरखण्ड उमापतिनारदसंवादे तुलसीत्रिरात्रव्रतं नाम षड्विंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३३०९७
* धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्थः ।।
१ झ. पत्रपुष्पम । . पत्र।
१६३