________________
-
-
म
४८
२४ चतुर्विशोऽध्यायः ]
पअपुराणम् । पन्थानं समतीत्य दुस्तरमिमं दूराद्दवीयस्तरं
क्षुद्रव्याघ्रतरक्षुकण्टकफणिप्रत्यर्थिभिः संकुलम् ॥ आगत्य प्रथमव्ययं कृपणवाग्याचेजनः कं परं
श्रीमद्वारि गदाधर प्रतिदिनं त्वां द्रष्टुमुत्कण्ठते ॥ सर्वात्मन्निनदर्शनेन च गयाश्राद्धेन वै दैवता
न्प्रीणन्विश्वमनीहवत्कथमिहौदासीन्यमालम्बसे । किं ते सर्वद निर्दयत्वमधुना किंवा प्रभुत्वं कलेः
किं वा सत्त्वनिरीक्षणं नृषु चिरं किं वाऽस्य सेवारुचिः॥ गदाधर मया श्राद्धं यच्चीर्ण त्वत्प्रसादतः । अनुजानीहि मां देव गमनाय गृहं प्रति ॥ ५० एवं हि.देवतानां च स्तोत्रं [*च भुवि दुर्लभम् । जपन्हि मुच्यते पापादाजन्ममरणान्तिकात् ५१ चतुर्णा स्तोत्रयुक्तानां देवानां तच्च नारद । ये पठिष्यन्ति वै स्तोत्रं तेषां] स्वर्गार्थदायकम् ५२ श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेत् । सर्वतीर्थसमं स्नानं श्रवणात्पठनाजपात् ॥ ५३ प्रयागस्य च गङ्गाया यमुनायाः स्तुतेर्द्विज । श्रवणेन विनश्यन्ति दोषाश्चैव तु कर्मजाः॥ ५४ इति श्रीमहापुगणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे गङ्गाप्रयागयमुनास्तुति म त्रयोविंशोऽध्यायः ॥२३॥
आदितः श्लोकानां समष्ट्यङ्काः-३२९८२
अथ चतुर्विंशोऽध्यायः ।
शिव उवाचशृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम् । यच्छ्रुत्वा मुच्यते पापादाजन्ममरणान्तिकात् ॥१ पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कन्धसंज्ञितम् । तुलसीसंभवं सर्व पावनं मृत्तिकादिकम् ॥ २ शरीरं दह्यते येषां तुलसीकाष्ठवह्निना । [+न तेषां पुनरावृत्तिर्विष्णुलोकात्कथंचन ॥ ३ प्रस्तो यदि महापापैरगम्यागमनादिकैः। मृतः शुध्यति देहेन तुलसीकाष्ठवह्निना ॥ ४ दत्त्वा च तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य वै । पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ॥ ५ मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः। तुलसीदारुणा दाहो न तस्य पुनरागतिः ॥ ६ यद्यकं तुलसीकाष्ठं मध्ये काष्ठस्य तस्य हि । दाहकाले भवेन्मुक्तिः कोटिपापयुतस्य च ॥ ७ गङ्गाम्भसाऽभिषेकेण यान्ति पुण्यानि पुण्यताम् । तुलसीकाष्ठमिश्राणि यान्ति दारूणि पुण्यताम् तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलिता चिता । दह्यन्ति(न्ते) तस्य पापानि कल्पकोटिकृतानि च॥९ दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवाहिना । नयन्ति तं विष्णुदूता न च वै यमकिंकराः॥ १० जन्मकोटिसहस्रेस्तु मुक्तो याति जनार्दनम् । दह्यन्ते ये नरा लोके तुलसीकाष्ठवहिना ॥ ११ तान्विमानस्थितान्देवाः क्षिपन्ति कुसुमाञ्जलिम् । नृत्यन्त्यप्सरसः सर्वा गीतं गायन्ति गायनाः जायते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह । गृहीत्वा तं करे शोरिऍहं नीत्वाऽस्य चाग्रतः १३ माजयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम् । महोत्सवं कारयित्वा जयशब्दपुरःसरम् ॥ १४
* धनुचिहान्तर्गतः पाठः क. ख. च. झ. फ. पुस्तकस्थः । + धनुश्चिद्रान्तर्गतः पाठः फ. पुस्तकस्थः ।