________________
महामुनिश्रीव्यासप्रणीतं
मया प्रमादातुरतादिदोषतः संध्याविधिर्नो समुपासितोऽभूत् । चेदत्र संध्यां चरतोऽप्रमादतः संध्याऽस्तु पूर्णाऽखिलजन्मनोऽपि मे ॥ अन्यत्रापि प्रगर्जन्म हि मनसि चेन्नामभिर्विप्रकृष्टयतः संकीर्तितो योऽभिमतपदविधाताऽनिशं निर्व्यपेक्षम् । श्रीमत्यासूतवेणीपरिदृढमतुलं तीर्थराज प्रयागं गोलंकार राशि स्वयममरवरैश्वाचितं तं नमामि ॥ अस्माभिः सुतपोऽन्वतापि किमहोऽयज्यन्त किंवाऽध्वराः पात्रे दानमदायि किं बहुविधं किंवा सुराश्राचिताः । किं सत्तीर्थमसेवि किं द्विजकुलं पूजादिभिः सत्कृतं
येन प्राप सदाशिवस्य शिवदा सा राजधानी स्वयम् ॥ भाग्यैर्मेऽधिगता ह्यनेकजनुषां सर्वाघविध्वंसिनी
१२९२
[ ६ उत्तरखण्डे
सर्वाश्चर्यमयी मया शिवपुरी संसारसिन्धोस्तरी । लब्धं तैज्जनुषः फलं कुलमलंचक्रे पवित्रीकृतः
स्वात्मा चाप्यखिलं कृतं किमपरं सर्वोपरिष्टात्स्थितम् || जीवन्नरः पश्यति भद्रलक्षमेवं वदन्तीति मृषा न यस्मात् । तस्मान्मया वै वपुषेदृशेन प्राप्ताऽपि काशी क्षणभङ्गुरेण ॥ काश्यां विधातुममरैरपि दिव्यभूमौ सत्तीर्थलिङ्गगणनाऽर्चनतो न शक्या । यानी गुप्ततानि पुरातनानि सिद्धानि योजितकरः प्रणमामि तेभ्यः ॥ किं नीत्या दुरितात्कृतात्किमु मुदा पुण्यैरगण्यैः कृतैः
किं विद्याभ्यसनान्मदेन जडतादोषाद्विषादेन किम् । किं गर्वेण घनोदयादधनतापायेन किं भो जनाः
arrar श्रीमणिकर्णिकापयसि चेद्विश्वेश्वरो दृश्यते ॥ अल्पस्फीतिनिरामयापि (यत्व) तनुतामव्यक्तशक्यात्मता
प्रोत्साहाढ्यबलेन केवलमनोरागद्वितीयेन यत् । अप्राप्याsपि मनोरथैरविषया स्वप्रवृत्तेरपि
माता साऽपि गदाधरस्य नगरी सद्योऽपवर्गप्रदा । मन्ये नाऽऽत्मकृतिर्न पूर्वपुरुषप्राप्तेर्बलं चात्र त
३८
३९
४०
४१
४२
४३
४४
४५
नापीदं स्वजन प्रमाणमवलं विस्वापतापादिकम् । या दुष्प्रापयाप्रयागयमुनाकाशीषु पर्वागमा
४६
माप्तिस्तत्र महाफलो विजयते श्रीशारदानुग्रहः ॥ यः श्राद्धसमये दूरात्स्मृतोऽपि पितृमुक्तिदः । तं गयायां स्थितं साक्षान्नमामि श्रीगदाधरम् ४७ * संधिगर्षः ।
१ ख. च. ज. झ, ञ. न्महिमान तपनि प्रेमभि । २ ङ. प्रकाशं स्वयममरवरं चेतनान्तं न । ३ क. ख. च. ज. स. अ. फ. सचनुषः । ४ झ. न. वर्गेण । ५ च न री स्वर्गापव' । फ. 'री ध्यानापर्व' ।