SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १२९१ २३ त्रयोविंशोऽध्यायः ] पद्मपुराणम् । बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानस स्वस्ति तेऽस्तु प्रास्ता(स्यातं) पादौ पदस्थौ सततमिह युवां साधुदृष्टी च दृष्टी । वाणि प्राणप्रियेऽधिप्रकटगुणवपुः प्रामुहि प्राणपुष्टिं यस्मात्सर्वैर्भवद्भिः सुखमतुलमहं प्रामुयां तीर्थपुण्यम् ।। श्रीजाह्नवीरविसुतापरमेष्ठिपुत्रीसिन्धुत्रयाभरणतीर्थवर प्रयाग । सर्वेश मामनुगृहाण नयस्व चोर्ध्वमन्तस्तमो दशविधं दलय स्वधाना ।। वागीशविष्ण्वीशपुरंदराद्याः पापप्रणाशाय विदां विदोऽपि । भजन्ति यत्तीरमनीलनीरं स तीर्थराजो जयति प्रयागः ॥ कलिन्दजासङ्गमवाप्य यत्र प्रत्यागता स्वर्गधुनी धुनोति । अध्यात्मतापत्रितयं जनस्य स तीर्थराजो जयति प्रयागः ॥ श्यामो वटोऽश्यामगुणं वृणोति स्वच्छायया श्यामलया जनानाम् । श्यामः श्रमं कृन्तति यत्र दृष्टः स तीर्थराजो जयति प्रयागः ॥ ब्रह्मादयोऽप्यात्मकृति विहाय भजन्ति पुण्यात्मकंभागधेयम् । यत्रोज्झिता दण्डधरः स्वदण्डं स तीर्थराजो जयति प्रयागः ॥ यत्सेवया देवनदेवतादिदेवर्षयः प्रत्यहमामनन्ति । स्वर्ग च सर्वोत्तमभूमिराज्यं स तीर्थराजो जयति प्रयागः ॥ एनांसि हन्तीति प्रसिद्धवार्ता नाम प्रतापेन दिशो द्रवन्ती । यस्य त्रिलोकी प्रतता यशोभिः स तीर्थराजो जयति प्रयागः ।। धत्तोऽभितश्चामरचारुकान्ती सितासिते यत्र सरिद्वरेण्ये । आद्यो वटश्छत्रमिवातिभाति स तीर्थराजो जयति प्रयागः॥ ब्राह्मीनपुत्रीत्रिपथास्त्रिवेणीसमागमेनाक्षतयोगमात्रान् । यत्राऽऽतान्ब्रह्मपदं नयन्ति स तीर्थराजो जयति प्रयागः ॥ केषांचिजन्मकोटिर्बजति सुवचसा यामि यामीति यस्मि केषांचित्मोषितानां नियतमतिपतेर्षवृन्दं वरिष्ठम् । यः प्राप्तो भाग्यलक्षैर्भवति भवति नो वा स वाचामवाच्यो दिष्ट्या वेणीविशिष्टो भवति गतिथिः किं प्रयागः प्रयागः ।। लोकानामक्षमाणां मखकृतिषु कलो स्वगेकामेजेयस्तु त्यादिस्तोत्रैर्वचोभिः कथममरपदप्राप्तिचिन्तातुराणाम् । अग्निष्टोमाश्वमेधप्रमुखमखफलं सम्यगालोच्य साङ्गं ब्रह्मायेस्तीर्थराजोऽभिमतद उपदिष्टोऽयमेव प्रयागः ॥ + केषुचित्पुस्तकेषु प्रत्यग्गतीत पाठः । १ फ. प्राज्यपु। २ च. पुण्यतीर्थात् । ३ क. क. च. न. ञ. यश्च त्रिलोकी प्रतताप गोभिः । ४ च. मध्यो। १. 'मे साक्षतयागमानाम् । य' । च. मे यत्र विराजनेतगम् । य । झ. 'मे साक्षतायागमात्रान् । य । ६ फ. मापं ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy