________________
१९१६
[ ६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतं -
वसिष्ठ उवाच
३८
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्त ( घात) कम् । जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ॥ ३६ तत्र देवैः सहाssसीनं ब्रह्माणं परमेष्ठिनम् । दृष्ट्वा प्राञ्जलिना देवं प्रणनाम महामतिः ।। ३७ प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः । तं दृष्ट्वा मुनिशार्दूलं रजोगुणसमावृतः । नार्चयामास धाताऽसौ महर्षि समुपागतम् । प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ॥ ३९ ऐश्वर्येणैव महता तस्थौ तत्राम्बुजासनः । तं दृष्ट्वा रजसोद्रिक्तं महर्षिः पङ्कजासनम् ॥ व्याजहार महातेजा वाक्यं लोकपितामहम् ॥
४०
भृगुरुवाच
रजसा महतोद्रिक्तो यस्मान्मामवमन्यसे । तस्मात्त्वं सर्वलोकानामपूज्यत्वं समामुहि ॥ वसिष्ठ उवाच -
४३
४४
एवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् । जगाम सहसा विप्रो भगवन्मन्दिरं भृगुः ॥ ४२ प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे । तत्र स्थितैर्महाभागैः पूज्यमानो यथार्हतः ।। तत्रानिवार्यमाणस्तु निविष्टोऽन्तःपुरं द्विजः । प्रविश्य तस्मिन्विमले विमाने रविसंनिभे ॥ शयानं नागपर्यङ्के ददर्श कमलापतिम् । लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम् ॥ तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः । सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभिते ॥ ४६ तूर्णमुत्थाय भगवान्धन्योऽस्मीति वदन्मुदा । हस्ताभ्यां चरणं तस्य पीडयामास हर्षितः ॥ शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ॥
४५
विष्णुरुवाच
४१
४७
धन्योऽस्म्यद्यैव विप्रर्षे कृतकृत्योऽस्मि सर्वदा । त्वत्पादस्पर्शनाद्देहे मङ्गलं मे भविष्यति ॥ ४८ समस्त संपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥
विमपादरजो यस्य देहे तिष्ठति सर्वदा । गङ्गादिसर्वतीर्थानि तस्य तिष्ठन्त्यसंशयम् ॥
४९
५०
वसिष्ठ उवाच
इत्युक्त्वा सहसोत्थाय देव्या सार्धं जनार्दनः । भक्त्या समर्चयामास दिव्यस्रक्चन्दनादिभिः तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णाश्रुलोचनः । उत्थायाssसनमुख्यात्तं प्रणनाम दयानिधिम् ॥ कृताञ्जलिपुटो भूत्वा हर्षात्माह महातपाः ॥
५२
!
{
भृगुरुवाच
५३
अहो रूपमहो शान्तिरहो ज्ञानमहो दया । अहो सुनिर्मला क्षान्तिरहो सत्त्वगुणो हरेः ॥ नैसर्गिकं शुभं सत्त्वं तथैव गुणवारिधेः । नान्येषां विद्यते किंचित्सर्वेषां त्रिदिवौकसाम् ॥ ५४ ब्रह्मण्यश्च शरण्यश्च त्वमेत्र पुरुषोत्तमः । [*ब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः कचित् ॥ येऽर्चयन्ति सुरानन्यांस्त्वां बिना पुरुषोत्तम ] | ते पाखण्डत्वमापन्नाः सर्वलोकविगर्हिताः ।। ५६६ विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनः । नान्यः कश्चित्सुराणां च पूजनीयः कदाचन ॥ ५७ अनर्च्या ब्रह्मरुद्राद्या रजस्तमोविमिश्रिताः । त्वं शुद्धसत्त्वगुणवान्पूजनीयोऽग्रजन्मनाम् ॥ ५८
* अयं श्लोकः क. ज. फ. पुस्तकस्यः ।