SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 1 " २८२ द्व्यशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १९१७ ६६ ७० त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम् । सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ५९ त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम् । भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन६० इतरेषां तु देवानामन्नं पुष्पं जलं तथा । अस्पृश्यं तु भवेत्सर्व निर्माल्यं सुरया समम् ॥ ६१ तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम् । त्वत्तीर्थं भक्तमन्नं च भजेतैवानिशं बुधः ॥ ६२ नान्यं देवं तु वक्षेत ब्राह्मणो न च पूजयेत् । नान्यप्रसादं भुञ्जीत नान्यस्याऽऽयतनं विशेत् ६३ न ददाति हि यो विप्रः पितॄणां श्राद्धकर्मणि । तद्भुक्तमन्नं तीर्थे च तत्सर्वे निष्फलं भवेत् ॥६४ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । पतन्ति पितरस्तस्य नरके पूयशोणिते ॥ ६५ निवेदितं तव विभो यो जुहोति ददाति वा । देवतानां पितॄणां च तृप्तिमानन्त्यमश्रुते || तस्मात्रमेव विप्राणां पूज्यो नान्योऽस्ति कश्चन । मोहाद्यः पूजयेदन्यान्स पाखण्डी भविष्यति ।। त्वं हि नारायणः श्रीमान्वासुदेवः सनातनः । विष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ॥ ६८ त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्त्ववान् । पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्त्वगुणादपि ॥६९ सर्वेषामेव देवानां ब्राह्मणत्वमवामुहि । त्वामेव हि सदा विप्रा भजन्ति पुरुषोत्तमम् || ब्राह्मणास्ते बभ्रुवुस्तु नान्यास्तत्र न संशयः । ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।। ७१ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरव्ययः । ब्रह्मण्यो भगवान्कृष्णो वासुदेवो ऽच्युतो हरिः ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययः । ब्रह्मण्यः श्रीधरः श्रीशो गोविन्दो वामनस्तथा ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमः । ब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ॥ ७४ ब्रह्मण्यः पद्मनाभश्व तथा दामोदरः प्रभुः । ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ॥ ७५ ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनः । नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ॥ नारायणाय श्रीशाय पुण्डरीकेक्षणाय च । नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ॥ कल्याणगुणपूर्णाय नमस्ते परमात्मने । नमो ब्रह्मण्यदेवाय सर्गस्थित्यन्तहेतवे ॥ प्रद्युम्नायानिरुद्धाय तथा संकर्षणाय च । नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे । वाराहवपुषे नित्यं त्रयीनाथाय ते नमः । नमो ब्रह्मण्यदेवाय नागपर्यङ्कशायिने ॥ राजीवदलनेत्राय राघवाय नमो नमः । मायया मोहिताः सर्वे देवाश्च ऋषयस्तव ॥ न जानन्ति महात्मानं सर्वलोकेश्वरं प्रभो । त्वां न जानन्ति भगवन्सर्ववेदविदोऽपि हि ।। ८२ नामरूपगुणैः श्रीश चारित्रैरपि दुष्करैः । परत्वसूचकं सत्त्वं तत्र वेदितुमीश्वर || महर्षिभिः प्रेषितोऽहमागतोऽस्मि तवान्तिकम् । तत्र शीलं गुणाज्ञातुं चरणं मम केशव ॥ दत्तं वक्षसि गोविन्द तत्क्षन्तव्यं कृपानिधे ॥ ७६ ७७ ७८ ८१ ८३ वसिष्ठ उवाच - एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः । दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः ॥ पुनर्जगाम हृष्टात्मा यज्ञे ऋषिसमागमे । समागतं महात्मानं तत्र दृष्ट्वा महर्षयः । प्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः । तेषां विज्ञापयामास तत्सर्वं मुनिपुंगवः ॥ ७९ ८० ८४ ८५ ८६ ८७ भृगुरुवाच रजस्तमोगुणोद्रिक्तौ विधीशानौ सुरोत्तमौ । शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाः ॥८८ अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः । शप्तः कैलासशिखरे शंकरस्तमसाऽऽवृतः ॥ ८९
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy