________________
१९१४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेयः पठेच्छृणुयाद्वाऽपि भक्तियुक्तेन चेतसा । स सर्ववन्द्यः सर्वज्ञो महाभागवतो भवेत् ॥ ६७ सर्वधर्मविनिर्मुक्तः प्रामोति परमं पदम् । धन्यः खलु भवालोके पार्थिवेन्द्र महाबल ॥ ६८ त्वदन्वये हरिः श्रीमान्पुराणपुरुषोत्तमः । उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै ॥ ६९ तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव । येषां जातो हि भगवानरामो राजीवलोचन:७०
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं
नामैकाशीत्यधिकद्विशततमोऽध्यायः ।। २८१ ॥ आदितः श्लोकानां समष्टयङ्काः-४८३२७
अथ घशीत्यधिकद्विशततमोऽध्यायः ।
दिलीप उवाचकथितं भवता ब्रह्मन्सर्वधर्ममशेषतः । सामान्यं च विशिष्टं च स्वरूपं परजीवयोः॥ १ स्वर्गापवर्गों कथितौ साधनं च तयोरपि । धन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदा गुरो ॥ २ [*एकस्तु संशयश्चित्ते ममास्ति द्विजसत्तम । कथामन्यां द्विज[+श्रेष्ठ पृच्छामि त्वां कुतूहलात् ३ कथयस्व यथातथ्यमपि वात्सल्यगौरवात् । महाभागवत] श्रेष्ठो रुद्रस्त्रिपुरहन्त(घात)कः ॥ ४ कस्माद्विर्गाहतं रूपं प्राप्तवान्सह भार्यया । योनिलिङ्गस्वरूपं च कथं स्यात्सुमहात्मनः ॥ ५ पञ्चवक्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः । कथं विहितं रूपं प्राप्तवान्द्रिजपुंगव ॥ एतत्सर्व समाचक्ष्व मित्रावरुणनन्दन ॥
वसिष्ठ उवाचशृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् । विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ॥ ७ स्वायंभुवो मनुः पूर्व मन्दरे पर्वतोत्तमे । जगाम मुनिभिः सार्धं दीर्घसत्रमनुत्तमम् ॥ ८ तस्मिन्समागताः सर्वे मुनयः संशितव्रताः । नानाशास्त्रविदः श्रेष्ठा वालसूर्यानलप्रभाः॥ ९ सर्ववेदविदो विप्राः सर्वधर्मपरायणाः । वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः॥ अन्वेष्टुं देवतातत्त्वं मिथः प्रोचुस्तपोधनाः॥
ऋषय ऊचुःविप्राणां वेदविदुषां कः पूज्यो देवतां वरः । ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम् ११ कस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् । कोऽव्ययः परमं धाम परमात्मा सनातनः॥ कस्य प्रसादस्तीर्थ च पितॄणां तृप्तिदं भवेत् ॥
वसिष्ठ उवाचतेषां समुपविष्टानामिति वादो महानभूत् । रुद्रमेकामिति पोचुः केचिदत्र महर्षयः॥ १३ ब्रह्मैव पूज्य इत्यन्ये वदन्ति मुनिसत्तमाः । सूर्य एवाऽऽत्मनां पूज्य इत्यन्ये प्राहुरर्चकाः ॥ १४ योऽसौ सर्वगतः श्रीमा-श्रीपतिः पुरुषोत्तमः। अव्ययः पुण्डरीकाक्षो वासुदेवः परात्परः ॥१५
* इदमधे द. पुस्तकस्यम् । + धनुश्चिहान्तर्गतः पाठः क. ज. फ. पुस्तकस्थः ।
१ क. ज. "र्वकर्म'। २ फ. ज. "हुरुत्तमाः। यो।