________________
- २८१ एकाशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः । जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ ३८ सर्वदेवाधिदेवश्च मृतवानरजीवनः । मायामारीचहन्ता च महाभागो महाभुजः॥ ३९ सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः । महायोगी महोदारः सुग्रीवस्थिरराज्यदः ॥ ४० सर्वपुण्याधिकफलः स्मृतः(ति)सर्वाघनाशनः । आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥ ४१ पुण्योदयो महासारः पुराणः पुरुषोत्तमः । स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥ ४२ अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तरः । मायामानुषचारित्रो महादेवाभिपूजितः ॥ ४३ सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः । श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः॥ ४४ सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः । शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः॥ परमात्मा परं ब्रह्म सचिदानन्दविग्रहः । परं ज्योतिः परं धाम पराकाशः परात्परः ॥ ४६ परेशः पारगः पारः सर्वभूतात्मकः शिवः । इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥ ४७ गुह्याद्रुह्यतरं देवि तव स्नेहात्प्रकीर्तितम् । यः पठेच्छृणुयाद्वाऽपि भक्तियुक्तेन चेतसा ॥ ४८ स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः । जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ४९ राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् । आनुकूल्यं च भूतानि स्थेये यान्ति चलाः श्रियः अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः । पठतो भक्तिभावेन नरस्य गिरिसंभवे ॥ ५१ यः पठेत्परया भक्त्या तस्य वश्यं जगत्रयम् । यं यं कामं प्रकुरुते तं तमामोति कीर्तनात ॥५२ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वैकुण्ठे मोदते नित्यं दशपूर्वेदेशापरैः॥ ५३ रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो जनाः ॥ ५४ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ५५ इमं मत्रं महादवि जपन्नेव दिवानिशम् । सर्वपापविनिर्मुक्तो विष्णुसायुज्यमामुयात् ॥ ५६ इति ते रामचन्द्रस्य माहात्म्यं वेदसंमितम् । कथितं ते मया सुभ्रूस्तव प्रीत्या शुभाहयम् ॥ ५७
वसिष्ठ उवाचतच्छृत्वा शंकरेणोक्तं माहात्म्यं परमात्मनः। [*महर्षमतुलं लेभे आनन्दाचजलाप्लुता ॥ प्रणम्य पाह देवेशं भर्तारं वृषभध्वजम् ।।
पार्वत्युवाचअहो माहात्म्यमतुलं रामस्य परमात्मनः । श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ॥ ५९ धन्याऽहं कृतकृत्याऽस्मि सर्वभूतभयानक । त्वत्प्रसादाद्धरेभक्तिर्जन्मजन्मनि चास्तु मे ॥ ६०
वसिष्ठ उवाचएवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमम् । रामाय रामभद्राय रामचन्द्राय वेधसे ॥ ६१ रघुनाथाय नाथाय सीतायाः पतये नमः । इममेव जपन्मत्रं सर्वावस्थासु पार्वती ॥ ६२ उवास च सुखेनैव कैलासे पतिना सह । एतत्ते वृत्तमाख्यातं गुह्याद्गुह्यतरं नृप ॥ रुद्रमोक्तानि शास्त्राणि तामसान्येव पार्थिव । संमोहनार्थ लोकानां प्रोक्तवान्वृषभध्वजः ॥ ६४ रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः । यथार्थमर्थगुप्तं च सारं मवस्य भूपते ॥ ६५ देव्याः प्रीत्यै महादेवः कथयामास तत्परः । उ(औ)मामहेश्वरं राजन्संवादमिममद्भुतम् ॥ ६६
. ५८
*धनश्चिह्नान्तर्गतः पाठः क. च. ज. फ. पुस्तकस्थः ।
२४०