________________
2
P.
२७९ एकोनाशीत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८९९
२०
कृष्णोऽपि तान्सर्वान्न भेतव्यमित्युक्त्वा पुरप्राकारतोरणे स्थितां महारौद्रां कृत्यां तथाविधां दृष्ट्वा सकलशस्त्रास्त्रनिवारणसमर्थं सहस्रारं सुदर्शनं तस्यां कृत्यायां सहसा मुमोच ॥ सातु कल्पान्तार्ककोटिसमं वर्चसा शतयोजनोद्धतसकलदीप्तास्त्रयुतं हिरण्मयं प्रभापूर्ण सकलजगत्प्रलयस्थितिसमर्थं सहस्रारं सर्वदेवनमस्कृतं जगच्छरणभूतं महासुदर्शनं विलोक्य विनष्टतेजा भयार्ता क्रोशन्ती वाराणसीं प्रति दुद्राव ॥
२१
२२
२३
सुदर्शनोऽपि तां वाराणसीं पुरीं प्राप्य सभृत्यवलवाहनं पौण्ड्रकसुतं दण्डपाणि नाम काशिराजं बहुप्रासादहर्म्यमालिनीं पुरीं माहेश्वरीमपि भस्मावशेषं दग्ध्वा सकलदेवमहर्षिभिः पूज्यमानः पुनरेव द्वारवत्यां कृष्णहस्तं सुसौम्यं कल्पमिव आविवेश ||
२४
अत्र च श्लोका गीयन्ते—
सुदर्शनमपि तां कृत्यां भृशमन्वगात् ॥
साऽपि भयार्ता क्रोशन्ती काशिपतेस्तस्यान्तःपुरं प्रविवेश ||
शस्त्रास्त्रमोक्षमजरं दग्ध्वा तद्बलमोजसा । कृत्यां भस्मावशेषं तां ततो वाराणसी पुरीम् ॥ प्रभूतरथमातङ्गां साश्वां पुंस्त्री समन्विताम् । साशेषकोशकोष्ठां तां दुर्निरीक्षां सुरैरपि ॥ द्वारोपलक्षिताशेषगृहमाकारचत्वराम् । प्रददाह हरेश्वकं सकलामेव तां पुरीम् (तत्ततः) ॥ अक्षीणगतिसामर्थ्यमसाध्यतरसाधनम् । तच्चक्रं प्रसवदीप्ति विष्णोरभ्याययौ करम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते पौण्ड्रकपुत्रकृत्याविध्वंसनं नामाष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७८ ॥
आदितः श्लोकानां समथ्र्यङ्काः–४७९२०
अथोन शीत्यधिकद्विशततमोऽध्यायः ।
२५
२६
२७
२८
श्रीरुद्र उवाच -
अथ मगधाधिपः कंसवधानन्तरं द्विषन्नेव यादवान्संपीडयामास ते दुःखिताः कृष्णमूचुः ॥ १ स च भीमार्जुनावाहूय मन्त्रयामास कृष्णोऽनेन रुद्रः पूजितस्तत्प्रसादाच्छस्त्रैरवध्यः परं केनापि प्रकारेण हन्तव्य इति ॥
२
३
अथ विचार्य भीममाह, एनं प्रति मल्लयुद्धं कुरु तत्तेन प्रतिज्ञातम् ॥
अथ सकलचराचरजगद्वन्द्यो वासुदेवो भीमार्जुनसहितो जरासंधस्य पुरीं गत्वा विप्रवेषेण तस्यान्तः पुरमवाप ।
४
५
सोऽपि महावीर्यान्क्षत्रियान्युद्धे निर्जित्य वलाद्गृहीत्वा स्ववेश्मनि निरुध्य मासि मासि कृष्णचतुर्दश्यामेकैकं हत्वा तद्रक्तेनैव वलि भैरवायाकरोत् ॥ एवंविधसकलराष्ट्रजनपदपार्थिववधदीक्षां कुर्वतो जरासंघस्य भीमार्जुनसहितस्तस्य गृहं विप्रवेषेणैव प्रविवेश ॥
६
स तु तान्दृष्ट्वा दण्डवत्प्रणतो भूत्वा यथोचितासनेषु निवेश्य मधुपर्कविधानेन संपूज्य धन्योऽस्मि कृतकृत्योऽस्मि किमर्थं [भवन्तो मे समीपमागतास्तद्वक्तव्यमहं तत्सर्वं भवद्भयो दास्यामीत्युवाच * धनुश्चिहान्तर्गतः पाठः, झ. पुस्तकस्थः ।