________________
१९००
महामुनिश्रीव्यासप्रणीतं -
तेषां वासुदेवः प्रहसन्पार्थिवं तमुवाच कृष्णभीमार्जुना युद्धार्थमागताः स्म,
द्वंद्वयुद्धार्थ ] वृणीष्वेत्यवदत् ॥
८
सोऽपि तथेत्यवदत्ततो द्वंद्वयुद्धाय मारुतिं वरयामास तयोर्भीमजरासंधयोरभितो भयंकरं मल्लयुद्धं निरन्तरं पञ्चविंशतिवासरमभूत् ।।
ततः कृष्णेनैत्र संचोदितो वायुसूनुस्तस्य शरीरं द्विधाकृत्य भूमौ निपातयामास एवं जरासंधं पाण्डुपुत्रेण हत्वा ताञ्जरासंधनिरोधितान्वासुदेवोऽपि पार्थिवान्मोचयामास ।। अत्र श्लोको गीयते
१०
११
निहत्य वायुपुत्रेण जरासंधं यदूद्वहः । तद्गृहे संनिरुद्धांस्तु मोचयामास पार्थिवान् ॥ ते च नमस्कृत्वा स्तुत्वा च मधुसूदनं स्वान्स्वाञ्जनपदान्सर्वे जग्मुः कृष्णेन रक्षिताः ।। १२ अथ ताभ्यामिन्द्रप्रस्थं गत्वा वासुदेवस्तत्र महाक्रतुं राजसूयं युधिष्ठिरं कारयामास ॥ तत्र समाप्ते तावग्रपूजां भीष्मानुमतेन कृष्णाय दत्तवान् ॥
१३
१४
१५
तत्र शिशुपालः कृष्णं बहून्याक्षेपवाक्यान्युक्तवान् ॥ कृष्णोऽपि सुदर्शनेन तस्य शिरश्चिच्छेद ||
१६
असौ जन्मत्रयावसाने हरेः सारूप्यमगमत् ॥
१७
१८
१९
अथ शिशुपालं निहतं श्रुत्वा दन्तवक्रः कृष्णेन योद्धं मथुरां जगाम || कृष्णस्तु तच्छ्रुत्वा रथमारुह्य तेन योद्धुं मथुरामाययौ ॥ तयोर्दन्तवक्त्रवासुदेवयोरहोरात्रं मथुरापुरद्वारि यमुनातीरे सङ्ग्रामः समवर्तत कृष्णस्तु गदया
२०
२१
२२
[ ६ उत्तरखण्डे
अस्माकमन्यतमं
तं जघान ॥
स तु चूर्णितसर्वाङ्गो वज्रनिर्भिन्नमहीधर इव गतासुरवनितले पपात ॥ सोऽपि हरेः सायुज्यं योगिगम्यं नित्यानन्दसुखं शाश्वतं परमं पदमवाप ॥
इत्थं जयविजय सनकादिशापव्याजेन केवलं भगवतो लीलार्थ संसृताववतीर्य जन्मत्रयेऽपि तेनैव निहतौ जन्मत्र्यावसाने मुक्तिमवाप्तौ ||
२३
कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नन्दवजं गत्वा प्राक्तनौ पितरावभिवाद्याऽऽश्वास्य ताभ्यां साश्रुकण्ठमालिङ्गितः सकलगोपवृद्धान्प्रणम्याऽऽश्वास्य बहुरत्नवस्त्राभरणादिभिस्तत्रस्थान्सर्वा संतर्पयामास ||
२४
कालिन्द्याः पुलिने रम्ये पुण्यवृक्षसमावृते । गोपनारीभिरनिशं क्रीडयामास केशवः || २५ रम्यकेलिसुखेनैव गोपवेषधरो हरिः । बद्धप्रेमरसेनात्र मासद्वयमुवास छ । २६
अथ तत्रस्था नन्दगोपादयः सर्वे जनाः पुत्रदारसहिताः पशुपक्षिमृगादयश्च वासुदेवप्रसादेन दिव्यरूपधरा विमानमारूढाः परमं वैकुण्ठलोकमवापुः ॥
२७
कृष्णस्तु नन्दगोप जौकसां सर्वेषां परमं निरामयं स्वपदं दत्त्वा दिवि देवगणैः संस्तूयमानो द्वारवतीं श्रीमतीं विवेश ॥
२८
तत्र वसुदेवोग्रसेनसंकर्षणप्रद्युम्नानिरुद्धा कूरादिभिः प्रत्यहं संपूजितः षोडशसहस्रभार्याभिर
१ च. 'रं सप्तविं' |
به