SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ १८९० [ ६ उत्तरखण्डे महामुनिश्रीव्यासप्रणीतंअथ षट्सप्तत्यधिकद्विशततमोऽध्यायः । - श्रीरुद्र उवाचसत्राजितस्य तनया नाम्ना सत्या यशस्विनी । पृथिव्यंशेन संभूता भार्या कृष्णस्य चापरा ॥१ वैवस्वती महाभागा कालिन्दी नाम नामतः । तृतीया तस्य भार्या सा लीलांशेन समुत्थिता॥२ विन्दानुविन्दस्य सुतां मित्रविन्दां शुचिस्मिताम् । स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ॥ ३ पाशेनैकेन बद्ध्वा तान्वृषभान्सप्त दुर्दमान् । वीर्यवाशुक्लां(न्सत्यां) जग्राह पद्मपत्रायतेक्षणः ॥४ सत्राजितो महारत्नं स्यमन्ताख्यं महीपतिः। अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ॥ ५ ययाचे तं मणिवरं कदाचिन्मधुसूदनः । उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ॥ ६ प्रसेन उवाचभारानष्ट सुवर्णानि नित्यं प्रसवते मणिः । तस्मात्कस्य न दातव्यं स्यमन्ताख्यमिदं मया ॥ ७ महादेव उवाचकृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह । कदाचिन्मृगयां कर्तुं कृष्णः सर्वैर्यदूत्तमैः॥ ८ प्रविवेश महारण्यं प्रसेनाद्यैर्महावलैः । [*प्रत्येकं वै मृगान्हन्तुमनुयाताः सहस्रशः॥ ९ एक एव महारण्ये प्रसेनो दूरमागतः] । तं सिंहो दुष्टमासाद्य हत्वा रत्नं जहार सः॥ १० तं सिंहं जाम्बवान्हत्वा मणिं गृह्य महाबलः । प्रविवेश बिलं तूर्ण दिव्यस्त्रीभिनिषेवितम् ॥ ११ तस्मिन्नस्तं गते सूर्ये वासुदेवः सहानुगः । चतुर्थ्यामुदितं चन्द्रं दृष्ट्वा स्वं पुरमाविशत् ।। १२ ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् । हत्वा प्रसेनं गोविन्द आगमद्वारकां वने ॥ १३ स्यमन्तकं मणिवरमगृह्णादविशङ्कया । तदाकर्ण्य हरिस्तस्मिन्दारकाजनभाषितम् ॥ १४ अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ । दर्शयामास तान्सर्वान्सिंहन निहतं वने ॥ . १५ लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् । एकः शागिदापाणिजगाम गहनं वनम् ॥ १६ दृष्ट्वा महाबिलं कृष्णः प्रविवेशाविशङ्कितः । तत्र नानामणिवरद्योतिते विमले गृहे ॥ १७ सुतं जाम्बवतो धात्री दोलामारोप्य लीलया । दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा १८ सिंहः प्रसेनमवधीसिहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १९ तच्छ्रुत्वा वासुदेवोऽथ शॉ दध्मौ प्रतापवान् । तेन नादेन महता निर्जगामाथ जाम्बवान् ॥२० तयोर्युद्धमभूद्घोरं दशरात्रं निरन्तरम् । मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् ॥ कृष्णस्य बलवृद्धिं च तथाऽऽत्मवलसंक्षयम् । अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः॥ २२ सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः । समागतो मम स्वामी दातुं मम मनोरथम् ॥२३ एवं ज्ञात्वाऽथ ऋक्षेन्द्रो निवर्त्य रणकर्म तत् । प्राञ्जलिः प्राह गोविन्दं कोऽत्र कोऽसीति विस्मयात् ॥ निवर्त्य कदनं शोरिः प्रोचे गम्भीरया गिरा ॥ २४ कृष्ण उवाचपुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः । मम रत्नं स्यमन्ताख्यं हृतवांस्त्वं सुनिर्भयः॥ तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि ॥ * धनुश्चिह्रान्तर्गतः पाठो झ. फ. पुस्तकस्थः । १झ. फ. महामणिम् ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy