SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ १८८९ र । २७९ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । स तु शोकसमाविष्टो निःश्वसनुरगो यथा । न विवेश पुरीं स्वीयां स तु तत्रैव चावसत् ॥ ४२ *इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनं नाम चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७६५५ अथ पञ्चसप्तत्यधिकद्विशततमोऽध्यायः । रुद्र उवाच--- अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च । दिव्यं स्यन्दनमारुह्य ययौ तूर्ण स्वमालयम् ।।१ ततः प्रविश्य नगरी द्वारकां देवकीसुतः । शुभेऽह्नि शुभलग्ने वै वेदोक्तविधिना हरिः ॥ उपयेमे नृपसुतां रुक्मिणी रुक्मभूषिताम् । तस्मिन्नुद्वाहसमये देवदुन्दुभयो दिवि ।। विनेदुः पुष्पवर्षाणि वपुः मुरसत्तमाः । वसुदेवोग्रसेनश्च तथाऽक्रूरो यदूत्तमः ॥ चलभद्रो महातेजा ये चान्ये यदुपुंगवाः । चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुमुखं यथा ॥ ५ नन्दगोपोऽथ गोपालैर्गोपवृन्दैः समागतः । खलंकृताभिर्योपिद्भिर्यशोदा च समागता ॥ ६ वसुदेवः स्त्रियः सर्वा देवकीप्रमुखास्तथा । रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ॥ [*सर्वाण्युद्वाहकर्माणि चक्रुहर्षसमन्विताः । सुराणामर्चनं प्रीत्या कर्तव्यं तत्र देवकी ॥ ८ वृद्धाभिपयोषिद्भिश्चकार विधिना तदा । सर्वमौद्वाहिकं कर्म [त्सवं हि द्विजोत्तमाः ।। ९ ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः। उग्रसेनादयस्तत्र राजानश्च सुपूजिताः॥ १० नन्दगोपादयो गोपा यशोदाद्याश्च योषितः । बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ॥११ पूजिताः संप्रहष्टास्ते तद्विवाहमहोत्सवे । तौ दंपती समाश्लिष्य प्रणतो जातवेदसम् ।। १२ वेदविद्भिर्विप्रमुख्यैराशीभिरभिनन्दितौ । तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ ॥ १३ ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजभ्यः सह भार्यया । ववन्दे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च ॥१४ एवमौद्वाहिकं सर्व निर्वर्त्य मधुसूदनः । विससर्ज नृपान्सर्वान्प्रीत्या तत्र समागतान् ॥ १५ मस्थिता हरिणा तत्र पूजिता नृपपुंगवाः । ब्राह्मणाश्च महात्मानो निर्ययुः स्वं स्वमालयम् ।। १६ ['रुक्मिण्या सह धर्मात्मा देवकीनन्दनोऽव्ययः । उवास सुसुखेनैव दिव्यहर्म्यतले शुभे ।। १७ तया वै रमयामास नारायण इव श्रिया । संस्तूयमानो मुनिभि]दिवि देवगणैरपि ॥ १८ अहन्यहनि तुष्टात्मा सुखेनैव जनार्दनः । अथोवास सुशोभायां द्वारवत्यां सनातनः॥ १९ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते रुक्मिणी विवाहकथनं नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७५ ।। आदितः श्लोकानां समष्ट्यङ्काः-४७६७४ * क. ज. झ. फ. पुस्तके वध्यायसमाप्तिास्ति । + संधिरार्षः । * धनुचिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनुश्विद्वान्तर्गतः पाठः क. च. ज. स. फ. पुस्तकस्थः।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy