________________
१८८६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
३३
३६
३७
३८
४४
उद्यम्य मुसलं तूर्ण तं हन्तुमुपचक्रमे । प्राणसंशयमापन्नं जरासंधं नृपोत्तमम् || कृतं रामेण वलिना सिंहेनेव महाराजम् । दृष्ट्वा कृष्णोऽग्रजं प्राह न हन्तव्य इति प्रभुः ।। मोचयामास धर्मात्मा जरासंधं महामतिः । विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ॥ सानुजो रथमारुह्य मथुरां प्रविवेश ह । स कालयवनं प्राप्य महावीर्यं बलान्वितम् ॥ पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम् । [दानवानां वधं चैव कंसस्य निधनं तथा ॥ ३४ अक्षौहिणीनां च वधं तथा स्वस्य पराजयम् ] | सर्वे निवेदयामास कृष्णस्य चरितं महत् ।। ३५ तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः । म्लेच्छकोटिसहस्त्रैस्तु जगाम मथुरां पुरीम् || मगधाधिपतेस्तस्य सहायार्थं महावलाः । तेनैव सहितस्तूर्ण महामदसमन्वितः ॥ बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम् । संनिवेश्य महासैन्यं रुरोध मथुरां बेली || कृष्णोऽपि चिन्तयित्वाऽथ पौराणां कुशलं तदा । ययाचे सागरं भूमिं निवासार्थं जनस्य च३९ त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः । कृष्णश्चाप्सु पुरीं तत्र नाम्ना द्वारवतीं शुभाम् ॥ बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम् । नानामणिमयैर्दिव्यैर्गृ (यदिव्यगृ) हपतिभिरावृताम् ४१ उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्वृताम् | असृजत्पुण्डरीकाक्षो यथेन्द्रस्यामरावतीम् (ती) ॥ ४२ सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः । उद्धृत्य सहसा रात्रौ द्वारवत्यां न्यवेशयत् ॥ ४३ प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः । महर्म्यतले विष्टा विस्मयं परमं ययुः ॥ बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः । परिपूर्णैर्निरातकैर्गृहमुख्यैः समावृताः ॥ तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव । यवनेन तदा योद्धुं रामकृष्णौ महाबलौ || विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा । रामो लाङ्गलमादाय मुसलं च महारथः ॥ जघान समरे क्रुद्धो यवनानां महद्बलम् । कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ॥ निर्ददाह बलं सर्वे म्लेच्छानां देवकीसुतः । निहतं स्वबलं दृष्ट्वा स कालयवनो वली ॥ युयुधे वासुदेवेन गदया यवनेश्वरः । कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ॥ विमुखः प्राद्रवेत्कृष्णः सङ्ग्रामात्कमलेक्षणः । सोऽनुयातोऽतिवेगेन तिष्ठ तिष्ठेति च ब्रुवन् ।। ५१ वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः । तत्र प्रसुप्तो राजाऽसौ मुचुकुन्दो महामुनिः ॥ ५२ अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः । यवनोऽपि महाधीरो गदामुद्यम्य पाणिना ।। ५३ कृष्णं हन्तुं समारब्धो गुहां तां प्रविवेश ह । दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ॥५४ पादेन ताडयामास मुचुकुन्दं महामुनिम् । ततः प्रवोधमागम्य मुचुकुन्दो महामुनिः ॥ क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ । तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ॥ निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः । ततः कृष्णं ददर्शाग्रे राजर्षिः पुरतः प्रभुम् ॥ ५७ नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । शङ्खचक्रगदापाणि पीतवाससमच्युतम् ॥ दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम् । अहो भाग्यमहो भाग्यमित्युवाच महामुनिः ॥ ५९ पुलकाङ्कितसर्वाङ्गः सानन्दाथुजलाकुलः । स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ॥
४५
४६
४७
४८
४९
५०
५५ ५६
५८
६०
* अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः ।
१ क. ज. झ. उ. फ. पुरीम् । २झ. फ. वनस्मन् । ३ च 'जर्षिरमितद्युतिम् ।
३०
३१
३२
२.
1
1
1
1