________________
१८८५
!, २७३ त्रिसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
अथ त्रिसप्तत्यधिकद्विशततमोऽध्यायः ।
श्रीमहेश्वर उवाचअथोपनयनं नाम चकाराऽऽनकदुन्दुभिः । पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः॥ १ आचार्येणैव गर्गेण संस्कृतौ रामकेशवौ । पण्डितैष्णवैर्दिव्यैः स्नापनैविमलैः शुभैः॥ २ कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ । सांदीपनेगृहं गत्वा नमस्कृत्य महात्मने ॥ ३ अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात् । मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः । तस्मै प्रणम्य मथुरा जग्मतुर्यदुपुंगवौ ॥ ५ अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम् । श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः॥ ६ अक्षौहिणीसहस्रेस्तु सेनानीकैर्महाबलैः । कृष्णं हन्तुं समागत्य रुरोध मथुरा पुरीम् ॥ ७ रामकृष्णौ महावीर्यों विनिगेत्य पुरोत्तमात् । गजवाजिसमाकीर्ण तदलोघं ददर्श(दृश)तुः॥ ८ समार वासुदेवस्तु पूर्वसूतं सनातनम् । [*तस्य स्मरणमात्रेण दारुको विष्णुसारथिः॥ ९ मुग्रीवपुष्पकं नाम समानीय महारथम् । वानिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनैः ॥ १० दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः । वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः । प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम् । आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणः ॥ १३ चतुर्भुजवपुर्भूत्वा शङ्खचक्रगदासिभृत् । किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ बलदेवोऽपि मुशलं लागलं गृह्य वीर्यवान् । तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः॥ १५ दारुकश्च रथं शीघ्रं नोदयामास तद्रणे । तृणगुल्मलताक्रान्ते काननेऽमिमिवानिलः ॥ १६ ततो गदाभिः परिषैः शक्तिभिर्मुद्गरैस्तथा । तद्रथं छादयामामुर्जरासंधस्य सैनिकाः ॥ १७ चक्रेणैव हरिस्तूर्ण तानि(तांश्च) चिच्छेद लीलया । बहूनि तृणकाष्ठानि महावहिरिवार्चिषा १८ ततस्तु शाङ्गमादाय सायकैरक्षयैः शितैः । चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन ।। १९ चक्रच्छिन्नाश्च विमलाः केचित्तत्र महाबलाः । गदया चूर्णिताः केचित्केचिदन्यैर्महारणे॥ २० केचिच्चैवासिना छिन्नास्तथाऽन्ये शरताडिताः । लाङ्गलाग्रहतग्रीवा मुसलाभिन्नमस्तकाः ॥ २१ क्षणेन तद्भलं सर्व निहत्य मधुसूदनः । शङ्ख दध्मौ यदुश्रेष्ठो लयाशनिनिभस्वनम् ॥ २२ शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः । योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥२३ अक्षौहिणीसहस्रं तु सावं सरथकुञ्जरम् । कृष्णेनैकेन निहतं निःशेषं तदभूद्धलम् ॥ २४ निहतं वासुदेवेन प्रहरार्धेन शाङ्गिणा । ततो देवगणाः सर्वे हर्षनिर्भरचेतसः॥ ववृषुः पुष्पवर्षाणि साधु साध्विति चात्रुवन् । सर्वमप्यवनीभारं विमुच्य धरणीधरः॥ २६ [+संस्तूयमानविदशैर्बभौ सङ्ग्राममूर्धनि । निहतं स्ववलं दृष्ट्वा जरासंधोऽपि वीर्यवान् ] ॥ २७ योद्धमभ्याययौ तूर्ण बलदेवेन दुर्मतिः। तयोर्युद्धमभूद्वोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ रामो लाङ्गलमादाय रथं तस्य ससारथिम् । विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ * धनुश्चिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । + अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः ।
१ . फ. पदभिर्वे'। २ झ. वा चक्रशाईग' ।