________________
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
३६८
३७०
३७१
३७२
१७५
३७८
स्त्रीभिरन्तःपुरस्थाभिर्देवकी तत्र संस्थिता । मुखं पुत्रस्य ददृशे साश्रुपूर्णक्षणा शुभा ॥ ताभिराश्वासिता देवी भवनान्तरमाविशत् । ततो देवगणाः सर्वे विमानस्था नभस्तले || ३६९ तुष्टुवुर्जयशब्देन पुण्डरीकाक्षमच्युतम् । जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः ।। एतस्मिन्नन्तरे तत्र तूर्यघोषनिनादिते । आसेदतुर्महामलौ यदुसिंहौ महाबलौ || चाणूरेण तु गोविन्दो मुष्टिकेन हलायुधः । युयुधाते महात्मानौ नीलश्वेताद्रिसंनिभौ ॥ मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः । बभूव कदनं घोरं देवानां च भयावहम् ॥ ३७३ चाणूरेण चिरं कालं क्रीडित्वाऽथ जनार्दनः । निष्पिष्य गात्रं मल्लस्य पातयामास लीलया ३७४ स पपात महीपृष्ठे संवमन्रुधिरं बहु । ममार स महामलो देवदानवैदुःखदः ॥ मुष्टिकेन तथा रामश्चिरकालम[*युध्यत । मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् ॥ ३७६ भिन्नास्थिस्नायुबन्धोऽसौ पपात धरणीतले । ततः प्रदुद्रुवुः सर्वे मल्ला दृष्ट्वा पराक्रमम् ॥ ३७७ कंसो महद्भयं तीव्रमाविशद्वेदनातुरः । एतस्मिन्नन्तरे वीरौ रामकृष्णौ दुरासदौ ॥ आरोहतुर्म (तां महात्मानौ प्रत्यक्प्रासादमूर्जितम् । ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः ३७९ अपातयद्धरापृष्ठे प्रासादशिखराद्धरिः । स तु निर्भिन्नसर्वाङ्गी धरण्यां त्यक्तजीवितः ॥ ३८० कृष्णेन निहते कंसे रामोऽपि सुमहाबलः । तस्यानुजं सुनामानं मुष्टिनैव जघान ह ॥ धरण्यां पातयामासानुजं च धरणीधरः । हत्वा कंसं दुरात्मानं सानुजं रामकेशवौ ॥ पित्रोः समीपमागम्य भक्त्या चैव प्रणेमतुः । देवकी वसुदेवश्च परिष्वज्य मुहुर्मुहुः ॥ स्नेहेन मूर्क्युपाघ्राणं चक्रतुः पुत्रलालसौ । तयोरुपरि देवक्याः क्षीरं वट्टषतुः स्तनौ ॥ तत आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ । एतस्मिन्नन्तरे देवि देवदुन्दुभयो दिवि ।। विनेदुः पुष्पवर्षाणि वपुस्त्रिदशेश्वराः । स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् ॥ परं हर्षमनुप्राप्य लोकान्स्वान्स्वान्प्रपेदिरे । नन्दगोपं नमस्कृत्य गोपवृद्धांच केशवः ॥ रामेण सह धर्मात्मा मुद्रा संपरिषस्वजे । बहुरत्नधनं तस्मै ददौ प्रीत्या जनार्दनः ॥ सर्वांस्तान्गोपवृद्धांच वस्त्रैराभरणादिभिः । बहुभिर्धनधान्यैश्व पूजयामास केशवः ॥ विसृष्टास्तेन कृष्णेन नन्दगोपपुरोगमाः । प्रययुर्गोत्रजं दिव्यं हर्षशोकसमन्विताः ॥ मातामहं समासाद्य रामकृष्णौ दुरासदौ । बन्धाद्विमोचयित्वाऽथ समाश्वास्य मुहुर्मुहु: ।। ३९१ चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः । अकारयद्विजैः श्रेष्ठैः स कंसस्यौर्ध्वदैहिकम् || ३९२ अक्रूरप्रमुखान्राज्ये संस्थाप्य यदुपुंगवान् । राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीम् ॥ पालयामास धर्मात्मा वसुदेवसुतो हरिः ॥
३८१
३८२
१८३
३८४
३८५
३८६
३८७
३८८
३८९
३९०
३९३
१८८४
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधनिरूपणं नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७२ ॥
आदितः श्लोकानां समथ्यङ्काः – ४७५४३
* धनुश्चिद्दान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ फ 'रुच्चैः शब्दैर्मरु | २ फ. भूतले । ३ झ. 'वदर्पहा । मु ।