________________
१८८३
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । प्रहसन्ती तदा ताभ्यां ददौ चन्दनमुत्तमम् । आदाय चन्दनं दिव्यमुपलिप्य यथेच्छया॥ ३४० तस्यै कान्ततरं रूपं दत्त्वाऽध्वनि समागतौ । निरीक्ष्यमाणौ योषिद्भिः सुकुमारी शुभाननौ३४१ विविशतुर्महात्मानौ यज्ञशाला सहानुगैः । दृष्ट्वा सचितं दिव्यं कार्मुकं तत्र केशवः ॥ ३४२ लीलया च गृहीत्वाऽथ वभञ्ज मधुसूदनः । विभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः ॥३४३ आहूय मल्लान्सूतांस्तु मुख्याश्चाणूरपुंगवान् । विमृश्य मत्रिभिः प्राह चाणूरं दैत्यपुंगवः ॥३४४
कंस उवाचरामकृष्णौ समायातौ सर्वदैत्यविनाशकौ । प्रभाते मल्लयुद्धेन हन्येतामविशङ्कया ॥ येन केनाप्युपायेन हन्तव्यौ वलदर्पितौ । मदोत्कटैगजेर्वाऽपि मल्लमुख्यैश्च यत्नतः ॥ ३४६
ईश्वर उवाचइत्यादिश्य ततो राजा सानुजः सचिवैः सह । आरुरोह भयात्तूर्ण दिव्यप्रासादमूर्धनि ॥ ३४७ द्वारेषु सर्वमार्गेपु गजान्मत्तानयोजयत् । मल्लान्मदोत्कटानागान्स्थापयामास सर्वतः ॥ ३४८ ज्ञात्वाऽपि कृष्णस्तत्सर्व सह रामेण धीमता । उवास रजनीं तत्र यज्ञगेहे सहानुगैः॥ ३४९ ततो रजन्यां व्युष्टायां प्रभाते विमले सति । शयनादुत्थितौ वीरौ रामकृष्णौ कृतोदकौ ॥३५० स्वलंकृतौ च तौ भुक्तौ सङ्ग्रामाभिमुखोत्सुकौ । विनिर्गतौ गृहात्तस्मात्सिहाविव महागुहात् ३५१ राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमम् । नाम्ना कुवलयापीडं कंसस्य जयवर्धनम् ॥ ३५२ देवकुञ्जरदर्पघ्नं महाकायं मदोत्कटम् । दृष्ट्वा तत्र महानागं पश्चास्य इव केशवः ॥ ३५३ करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया । भ्रामयित्वाऽथ चिक्षेप धरण्यां धरणीधरः ॥ ३५४ स तु चूर्णितसर्वाङ्गो निनदन्भैरवस्वनम् । पपात सहसा भूमौ ममार च महाबलः॥ ३५५ हत्वा दन्तो समुत्पाख्य गृहीत्वा रामकेशवो । मल्लेरायोधनं कर्तुं रङ्गं विविशतुस्तदा ॥ ३५६ तत्रस्था दानवा दृष्ट्वा गोविन्दस्य पराक्रमम् । भीताः प्रविद्रुताः सर्वे [*राज्ञोऽन्तःपुरमाययुः॥ कपाटो सुदृढी बद्ध्वा तत्र तस्थुः सहस्रशः । दृढबन्धकपाटांस्तु दृष्ट्वा कृष्णस्तु लीलया ॥ ३५८ ताडयित्वा पदेनैव पातयामास वीर्यवान् । तौ भनौ पतितो तत्र सेनानीके व्यवस्थिते ।। ३५९ तत्रस्था निहताः सर्वे] चूर्णिताङ्गशिरोधराः । ततः प्रविश्य भवनं कंसस्यास्य महावलौ ॥ ३६० भ्रामयन्तौ महानागशृङ्गो दन्ता) पीनो रणोत्सुको । ददृशाते महात्मानौ मल्लौ चाणूरमुष्टिको ।। कंसोऽपि दृष्ट्वा गोविन्दं रामं च सुमहावलम् । भयमाविश्य चाणूरं प्राह मल्लवरं तदा ॥ ३६२
कंस उवाचअस्मिन्नवसरे मल्ल जहि गोपालवालको । विभज्य तव राज्यार्धमहं दास्याम्यसंशयम् ॥ ३६३
ईश्वर उवाचतस्मिन्नवसरे कृष्णो मल्लाभ्यां ददृशे महान् । अभेद्यतनुसंत्राणो महामेरुरिवापरः ॥ ३६४ कंसस्य दृष्टिविषये संवाग्निरिवाच्युतः । स्त्रीणां च साक्षान्मदनः पित्रोः शिशुरिवाव्ययः ३६५ त्रिदशानां हरिरिव गोपालानां सखा यथा । बहुरूपेण ददृशुस्तत्र सर्वगतं हरिम् ॥ ३६६ वसुदेवस्तथाऽक्रूरो नन्दगोपो महामतिः । अन्यं प्रासादमारुह्य ददृशुः कदनं महत् ॥ ३६७
* धनुचिट्टान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ क. ज. झ. फ. मढेर श्वेश्च पनिभिः ।
। २ झ. फ. 'जानवान। ३ क. ज. झ. फ. महागज.।