________________
१८८२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे- . सहस्रनाम्ने नित्याय पुरुपाय नमो नमः । नमस्ते नागपर्यशायिने सौम्यरूपिणे ॥ ३१५ । केशवाय नमस्तुभ्यं पीतवस्त्रधराय च । लक्ष्मीधनकुचाश्लेपविमर्दोज्ज्वलवर्चसे ॥ श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ।
३१६ ईश्वर उवाचस्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् । इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ ३१७ सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमानुयात् । एवमन्तर्जले देवं स्तुत्वा [*भागवतोत्तमः ॥ ३१८ अर्चयामास जलजैः कुसुमैश्च सुगन्धिभिः। कृतकृत्यस्तदाऽरो निर्गत्य यमुनाजलात् ॥ ३१९ समेत्य रामकृष्णौ तु] प्रणनाम शुभान्वितः । तं दृष्ट्वा प्राह गोविन्दो विनीतं विस्मितं हरिः ॥
कृष्ण उवाचकिमाश्चर्य जले तस्मिन्दृष्टवानसि यादव ॥
ईश्वर उवाचअक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं महौजसम् ॥
अक्रूर उवाचतव सर्वगतस्येश महिना जगतः प्रभो । किमाश्चर्य हृषीकेश जगत्सर्वं त्वमेव हि ॥ ३२३ त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा । चतुर्विधमिदं सर्व जगत्स्थावरजङ्गमम् ॥ ३२४ त्वत्तो नान्यद्वासुदेव जीमूतादमृतं यथा । त्वं यज्ञस्त्वं वषटकारस्त्वमोंकारो हविस्तथा ॥ ३२५ त्वमेव सर्वदेवानामीश्वरः शाश्वतोऽव्ययः । नाकारणात्कारणाद्वा करणाकरणात्परः॥ ३२६ धर्मत्राणाय देवेश शरीरग्रहणं तव । मत्स्यकूर्मवराहार्दिवैभवत्वमुपागतः ॥ पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ॥
३२७ ईश्वर उवाचइति संस्तुत्य गोविन्दं प्रणम्य जगतां पतिम् । आरुरोह रथं दिव्यं ताभ्यां सह यदूत्तमः ३२८ ततस्तूर्ण समासाद्य मथुरां देवनिर्मिताम् । रामकृष्णौ पुरद्वारि निवेश्यान्तःपुरं ययौ ॥ ३२९ तयोरागमनं तस्य निवेद्य नृपतेस्तदा । राज्ञा संपूजितस्तेन ततः स्वगृहमाविशत् ।। ३३० अथ सायाह्नसमये रामकृष्णौ महाबलौ । परस्परं करो गृह्य मथुरायां समागतौ ॥ गच्छन्तौ च महावीर्यों राजमार्गे यदूत्तमौ । ददृशतुर्महात्मानौ रजकं वस्त्ररञ्जकम् ॥ ३३२ दिव्यवस्त्रभृतं राजगेहमायान्तमच्युतः । ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् ॥ ३३३ न दत्तवांस्तदा तस्मे रुषा वै वस्त्ररञ्जकः । वहूनि कटुवाक्यानि प्राह तत्राध्वनि स्थितः ॥३३४ ताडयामास तं कृष्णस्तलेनैव महाबलः । तत्रैव निहतो मार्गे वमन्वै रुधिरं बहु ॥ ३३५ तानि वस्त्राणि रम्याणि गोपालैः सह बान्धवैः । धारयामासतुर्वीरौ यथाई रामकेशवौ ॥ ३३६ मालाकारगृहं प्राप्य तेन दृष्टो नमस्कृतो । सुगन्धिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ॥ ३३७ ददतुस्ती पर तस्मै वाञ्छितं यदुपुंगो । समागतौ पुनर्वीथ्यामायान्ती सुशुभाननाम् ॥ ३३८ कब्जां स्त्रियं महाभागौ धृतचन्दनभाजनाम् । वक्राङ्गपृष्ठां वनितां दृष्ट्वा गन्धमयाचताम् ॥ ३३९
* धनुश्विद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ क. ज. सजलः । २ झ. यादवा।