________________
"
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
आशिषं प्रददौ देवी तनयाभ्यां दृढव्रता । विससर्ज महावीरौ समालिङ्गय मुहुर्मुहुः ॥ अक्रूरोऽपि यशोदायै प्रणम्य प्राह साञ्जलिः ||
१८८१
अक्रूर उवाच -
प्रयास्यामि महाभागे प्रसादं कुरु मेऽनघे । एष कृष्णो महाबाहुः कंसं हत्वा महाबलम् ||२८९ सर्वस्य जगतो राजा भविष्यति न संशयः । तस्माच्छोकं परित्यज्य सुखी भव वरानने ।। २९० ईश्वर उवाच
इत्युक्त्वा स तया क्रूरो विसृष्टो यदुसत्तमः । सहितो रामकृष्णाभ्यामारुरोह रथोत्तमम् ||२९१ प्रययौ मथुरां शीघ्रं स्तूयमानोऽप्सरोगणैः । नन्दगोपमुखाः सर्वे गोपवृद्धास्तमन्वयुः ॥ २९२ गृहीत्वा बहु दध्याज्यं फलानि विविधानि च । तं प्रयान्तं हरिं दृष्ट्वा गोकुलाद्गोपयोषितः २९३ अनुजग्मुर्विनिष्क्रान्तं रथस्थं मधुसूदनम् । निवर्तयामास हरिस्ताः सर्वा गोपयोषितः ।। २९४ शोकसंतप्तहृदया विलेपुः कमलेक्षणाः । हा कृष्ण कृष्ण कृष्णेति गोविन्देत्यरुदन्मुहुः || २९५ अश्रुपूर्णेक्षणा दीना रुदत्यस्तत्र संस्थिताः । अथाकूरो रथं दिव्यं चोदयामास गोत्रजात् ॥ २९६ सहितो रामकृष्णाभ्यां मथुरां प्रति यादवः । उत्तीर्य यमुनां शीघ्रं कूले स्थाप्य रथोत्तमम् २९७ अवरुह्य रथात्तस्मात्स्नातुं तत्रोपचक्रमे । तथा चाssवश्यकं कर्तुं निमज्ज्याथ जले शुभे ।। २९८ तत्राघमर्षणं सम्यग्जपन्भागवतोत्तमः । ददर्श तौ जले तत्र रामकृष्णौ शुभान्वितौ ॥ शरत्कोटीन्दुसंकाशं नीलाम्बरधरं प्रभुम् । दिव्यचन्दनदिग्धाङ्गं मौक्तिकाभरणच्छविम् ।। ३०० रक्तारविन्दनयनं पुण्डरीकावतंसकम् । रामं ददर्श कृष्णं च नीलनीरदसंनिभम् ॥ दिव्यपीताम्बरधरं पुण्डरीकायतेक्षणम् । हरिचन्दनलिप्ताङ्गं नानारत्नविभूषितम् ।। दृष्ट्वा तत्र यदुश्रेष्ठो विस्मयं परमं गतः । उत्थाय स्यन्दने तत्र तौ ददर्श महाबलौ ॥ पुनरप्यत्र निर्मज्ज्य जपन्मन्त्रद्वयं हरिम् । सुधाब्धौ शेषपर्यङ्के रमया सहितं हरिम् ॥ सनकाद्यैः : स्तूयमानं सर्वदेवैरुपासितम् । दृष्ट्वा तस्मिञ्जले देवं विस्मयं परमं ययौ ।। तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥
२९९
३०१ ३०२
३०३
३०४
अक्रूर उवाच—
धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ झ. 'ध्क्रान्ता र' । २ झ. फ. शीघ्रं । ३ झ. फ. हुतात्मने । ४क. ज. झ. फ. धात्रे ।
२३६
२८८
३०५
३०७
३०८
३०९
कौलात्मने नमस्तुभ्यमनादिनिधनाय च । अव्यक्ताय नमस्तुभ्य[मविकाराय ते नमः || ३०६ भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः । नमस्ते सर्वभूतानां नियत्रे परमात्मने । विकारायाविकाराय प्रत्यक्षपुरुषाय च । गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ देशकालादिनिर्भेदरहिताय परात्मने । अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥ गोविन्दाय नमस्तुभ्यं ] त्रयीरूपाय शार्ङ्गिणे । नारायणाय विश्वाय वासुदेवाय ते नमः ।। ३१० विष्णवे पुरुषायाथ शाश्वताय नमो नमः । पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥ उद्यत्कोटिरविप्रख्यभूषणान्वितवर्चसे । हरये सर्वलोकानामीश्वराय नमो नमः || सवित्रे सर्वजगतां बीजाय परमात्मने । संकर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ अनिरुद्धाय धाम्ने च विधात्रे विश्वयोनये । सहस्रमूर्तये तुभ्यं वहुमुघ्रिवाहवे ||
३११
३१२
1
३१३
३१४
*