________________
१२८८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे -
३४
३५
३६
३७
aarti शिरः सर्वकाम्वोजानां तथैव च । पारदा मुण्डकेशाश्र पहलवाः श्मश्रुरक्षकाः ।। ३३ एवं विजित्य सर्वान्वै कृतवान्धर्मसंग्रहम् । सर्वधर्मजयी राजा विजित्येमां वसुंधराम् ॥ ard संकारयामास वाजिमेधाय पार्थिवः । तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ॥ वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः । स तं देशं तदा पुत्रैः खानयामास सर्वतः ॥ नाश्वं प्रापुस्तदा ते वै खन्यमाने महार्णवे । तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः ॥ चोरोऽयमवदंश्चेति कपिलं जगतां प्रभुम् । तस्य चक्षुः समुत्थेन वह्निना प्रतिबुध्यतः || दग्धाः षष्टिसहस्राणि चत्वारस्तेऽवशेषिताः । हृषीकेतुः सुकेतुश्च तथा धर्मरथोऽपरः ॥ शूरः पञ्चजनश्चैव तस्य वंशकरा द्विज । प्रादाच्च तस्मै भगवान्हरिः पञ्च वरान्स्वयम् ॥ वंशं मोक्षं सुकीर्ति च समुद्रं तनयं विभुः । सागरत्वं च लेभेऽथ कर्मणा तेन तस्य वै ॥ तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् । आजहाराश्वमेधानां शतं स च महायशाः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड एकविंशोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ३२९०१
३८
३९
४०
४१
४२
अथ द्वाविंशोऽध्यायः ।
नारद उवाच -
सगरस्याऽऽत्मजा वीराः कथं जाता महाबलाः । विक्रान्ताः पष्टिसाहस्रा विज्ञानेश्वर तद्वद || १ शिव उवाच
३
द्वे पत्न्यौ सरस्याssस्तां तपसा दग्धकिल्विषे । और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः २ षष्टिं पुत्रसहस्राणि एका वत्रे तरखिनी । एकं वंशधरं त्वेका यथेष्टवरशालिनी ॥ तत्रैका सुपुवे तुम्यां पुत्राञ्शूरान्वहूनथ । ते तु सर्वेऽपि धात्रीभिर्वर्थितास्तु यथाक्रमम् ॥ ४ घृतपूर्णषु कुम्भेषु कुमाराः प्रतिवधिताः । कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ( ? ) तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः । एकः पञ्चजनो नाम पुत्रो राजा वभूव ह । ततः पञ्चजनस्याऽऽसीदंशुमान्नाम वीर्यवान् । दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ यस्तु गङ्गां सरिच्छ्रेष्ठामानयामास सुव्रतः । समुद्रमानयित्वैनां दुहितृत्वमकल्पयत् ॥
॥ ५
६
७
नारद उवाच -
कथं गङ्गा समानीता किं तपस्तेन वै कृतम् । तत्सर्व मे समाचक्ष्व सुत्रतोऽसि दया निधे ॥ महादेव उवाच
१०
पूर्वजानां हितार्थाय गतोऽसौ हमके गिरौ । तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा ॥ आदिदेवः प्रसन्नोऽभूयोऽसौ देवो निरञ्जनः । तेन दत्ता इयं गङ्गा आकाशात्समुपस्थिता ॥ ११ तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः । गङ्गां दृष्ट्वाऽऽगतां तेन (शर्वो) गृहीत्वा जाह्नवीं तदा । जटाजूटे च संधार्य वर्षाणामयुतं स्थितः । न निःसृता तदा गङ्गा ईशस्यैव प्रभावतः || १३ विचारितं तदा तेन क गता मम मातृका । संध्यानेन विचार्यैवं गृहीता चेश्वरेण तु ॥ ततः कैलासमगमद्भगीरथः स वीर्यवान् । तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः ॥
१४
१५
१. रतोऽप' । २ च. सर्वज्ञोऽसि ।