________________
२३ त्रयोविंशोऽध्यायः ]
पद्मपुराणम् ।
१२८९
१६
१८
२०
२१
२३
आराधितस्तदा तेन दत्तवानहमापगाम् । एकं केशं परित्यज्य दत्ता त्रिपथगा तदा || स गृहीत्वा गतो गङ्गां पाताले यत्र पूर्वजाः । अलकनन्दा तदा नाम गङ्गायाः प्रथमं स्मृतम् १७ हरिद्वारे यदा याता विष्णुपादोदकी तदा । तदेव तीर्थ प्रवरं देवानामपि दुर्लभम् ।। तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः । प्रदक्षिणं ये कुर्वन्ति न चैते दुःखभागिनः ।। १९ ब्रह्महत्यादिपापानां राशयः सन्त्यनेकशः । विलयं यान्ति ते सर्वे हरेर्दर्शनतः सदा ॥ एकदा केशवस्थाने हरिद्वारे ह्यहं गतः । तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् ।। ये गच्छन्ति नरश्रेष्ठास्ते वै यान्ति ह्यनामयम् । चतुर्भुजास्तु ते लोका नरा नार्यश्च सर्वशः ।। २२ वैकुण्ठं यान्ति ते सर्वे हेरेदर्शनमात्रतः । ममाप्यधिकं तीर्थं तु हरिद्वारं सुशोभनम् ॥ तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम् । कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा । यत्र गङ्गा महारम्या नित्यं वहति निर्मला । एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् ।। सुयशो ये च शृण्वन्ति ते च वै फलमाप्नुयुः । अश्वमेधे कृते यागे गोसहस्रे तथैव च ॥ तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः । गोहन्ता ब्रह्महा चैत्र ये चान्ये पितृघातकाः || एवंविधानि पापानि बहून्यपि च वै द्विज । विलयं यान्ति सर्वाणि हरेर्दर्शनमात्रतः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे हरिद्वारमाहात्म्यं गङ्गोत्पत्तिपूर्वकं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ३२९२९ अथ त्रयोविंशोऽध्यायः ।
२४
२८
२५
२६
२७
शिव उवाच
२
३
४
गङ्गामाहात्म्यं वक्ष्यामि यथोक्तं मुनिसत्तम । यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात् ॥ १ गङ्गा गङ्गेति यो ब्रूयाद्येोजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ चरणाब्जसमुद्भूता गङ्गा नामेति विश्रुता । पापानां स्थूलराशीनां नाशिनी चेति नारद । नर्मदाशरयू चैव तथा वेत्रवती नदी । तापी पयोष्णी चन्द्रा च विपाशा कर्मनाशिनी ॥ पुष्पा पूर्णा तथा दीपा विदीपा सूर्यनन्दना । [ + तासां यत्पुण्यं स्नानेन [ तत्पुण्यं ] समवाप्नुयुः ॥ ससागरां च पृथिवीं ये ददन्ति मनीषिणः । गवां दानसहस्रेण अश्वमेधशतेन च ॥ +] सहस्रवृषदानेन यत्फलं लभते ध्रुवम् । तत्फलं समवाप्नोति गङ्गादर्शनतः क्षणात् ॥ इयं गङ्गा महापुण्या ब्रह्मन्नानां विशेषतः । तेषां निरययुक्तानां गङ्गा पापप्रहारिणी ॥ चन्द्रसूर्योपरागे च यत्फलं विद्यतेऽनघ । तत्फलं समवाप्नोति गङ्गादर्शनमात्रतः ॥ यथा सूर्योदये तात तमो गच्छति दूरतः । तथा गङ्गामभावेन विलयं याति पातकम् ॥ मातेयं सर्वदा लोके पवित्रा पापनाशिनी । कल्याणरूपा सततं विष्णुना निर्मिता पुरा ॥ ११ दिव्यरूपा तु जननी दीनानां पावनी स्मृता । देवानां च यथा विष्णुस्तथा गङ्गोत्तमा नदी १२ ये कुर्वन्ति नराः स्नानं माघमासे निरन्तरम् । न तेषां विद्यते दुःखं कल्पानां च शतत्रयम् ॥ १३ यत्र गङ्गा च यमुना यत्र चैत्र सरस्वती । तत्र स्नात्वा च पीत्वा च मुक्तिभागी न संशयः ।। १४
१०
+ धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ ख. हरदर्श। २ क. ख. ज. झ. अ. म् । उक्तं च शृण्वतां पुंमां फलं भवति शाश्वतम् । अ । ३ फ. नदीनां ।
१६२