________________
२३०
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८७९ तस्मात्वं गोव्रजं गत्वा कृष्णं रामं च यादव । सर्वान्गोपालवृद्धांश्च नन्दगोपपुरोगमान् ॥ उपभोक्तुं धनुर्यागमिहाऽऽनय यदूत्तम ॥
महादेव उवाचतथेत्युक्त्वा यदुश्रेष्ठो रथमारुह्य वीर्यवान् । प्रययौ गोकुले रम्ये कृष्णसंदर्शनोत्सुकः ॥ २३१ महाभागवतश्रेष्ठो गवां मध्ये व्यवस्थितम् । ददर्श कृष्णमक्लिष्टमकूरो विनयान्वितः ॥ २३२ नीलनीरदसंकाशं पूर्णेन्दुसदृशाननम् । पद्मपत्रविशालाक्षं दीर्घबाहुमनामयम् ॥ २३३ पीतवस्त्रेण संवीतं सर्वाभरणभूषितम् । कौस्तुभोद्भासितोरस्कं रत्नकुण्डलशोभितम् ॥ २३४ तुलसीवनमालाढ्यं वन्यपुष्पावतंसकम् । गोपकन्यापरिवृतं दृष्ट्वा तत्र जनार्दनम् ॥ २३५ पुलकाङ्कितसर्वाङ्गो हर्षाश्रुष्टुतलोचनः । अवरुह्य रथात्तस्मात्मणनाम यदूद्वहः ॥ २३६ हर्षात्समेत्य गोपालं परिणीय प्रणम्य च । रक्तारविन्दसदृशे वज्रचक्राङ्कचिह्निते ॥ २३७ स मूनि धृत्वा पादाजे प्रणनाम पुनः पुनः । कैलासशिखराभासं नीलाम्बरधरं प्रभुम् ॥ २३८ शरत्पूर्णेन्दुसदृशं मुक्तादामविभूषितम् । बलरामं ततो दृष्ट्वा प्रणनाम स यादवः॥ २३९ हर्षेणोत्थाय तौ वीरौ परिपूज्य यदूत्तमम् । गृहमाजग्मतुर्वीरौ तेनाकूरेण वृष्णिना ॥ २४० नन्दगोपस्तु तं दृष्ट्वा यदुश्रेष्ठं समागतम् । अभिगम्य महातेजा निवेश्य परमासने ॥ २४१ अर्चयामास विधिवदर्घ्यपाद्यादिभिर्मुदा । वस्त्रैराभरणैर्दिव्यैरर्चयामास भक्तितः॥ २४२ अक्रूरो रामकृष्णाभ्यां वस्त्राण्याभरणानि च । प्रददौ नन्दगोपाय यशोदायै च यादवः ॥२४३ पृष्ट्वा कुशलमव्यग्रमासीनस्तु कुशासने । राजकार्याणि सर्वाणि पृष्ट उवाच बुद्धिमान् ॥ २४४
अक्रूर उवाचएष कृष्णो महातेजाः साक्षानारायणोऽव्ययः । देवतानां हितार्थाय साधूनां रक्षणाय च २४५ भूभारकविनाशाय धर्मसंस्थापनाय च । कंसादीनां तु दैत्यानां सर्वेषां निधनाय च ॥ २४६ संपार्थितः सुरगणैर्मुनिभिश्च महात्मभिः । देवकीजठरे जातः प्रावृद्काले महानिशि ॥ २४७ भयात्कंसस्य देवेशमानीयाऽऽनकदुन्दुभिः । तव गेहे तदा रात्री पुत्रं निक्षिप्तवान्हरिम् ॥ २४८ तस्मिन्नेव तु कालेऽपि यशोदा तु यशस्विनी। कन्यां मायांशसंभूतां प्रसूताऽऽशु शुभाननाम्२४९ तया संमोहितं सर्वमिदं व्रजकुलं भृशम् । मूर्छिताया यशोदायाः शयने [*यदुपुंगवम् ॥ २५० कृष्णं निक्षिप्य तां कन्यामादाय स्वगृहं ययौ। तां तु निक्षिप्य देवक्याः शयने] बहिरागमत्र२५१ सा रुरोद ततः क्षिप्रं देवकीशयने स्थिता । तच्छ्रुत्वा सहसा कंसः कन्यामादाय दानवः २५२ भ्रामयित्वा शिलापृष्ठे चिक्षेपोत्पत्य वीर्यवान् । समुत्थाय च सा कन्या सायुधाष्टभुजान्विता ॥ गगनस्था रुषा कंसं प्राह गम्भीरया गिरा ॥
२५३ कन्योवाचयोऽनन्तः सर्वदेवानामीश्वरः पुरुषोत्तमः । जातस्तव वधार्थाय गोबजे दानवाधम ॥ २५४
अक्रूर उवाचइत्युक्त्वा सा महामाया हिमवन्तं समाययो । तदामभृति दुष्टात्मा भयादुद्विनमानसः॥ २५५
तर्गतः पाठः क. ज. स. फ. पुस्तकस्थः ।
१ झ. फ. अभिवाद्य ।