SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ २७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८७७ इत्येवं रमयामासुरहन्यहनि केशवम् । वृन्दावने मनोरम्ये कालिन्दीपुलिने तथा ॥ १७५ पार्वत्युवाचधर्मसंरक्षणार्थाय जगत्यामवतीर्य सः । परदाराभिगमनं कथं कुर्याजनार्दनः ॥ १७६ ___रुद्र उवाचस्वशरीरे परेष्वङ्गभेदो नास्ति शुभानने । सर्व जगच्च तस्याङ्गं पृथगत्र न विद्यते ॥ १७७ दोषोऽत्र नास्ति सुभगे देवस्य परमात्मनः । नैसर्गिकस्य भर्तृत्वादात्मेशत्वाज्जगत्पतेः ॥ १७८ तथाऽपहृतपाप्मनः सामाद्यापिनः प्रभोः । स्त्रीपुंभेदो न सुभगे पुरुषस्य महात्मनः॥ १७९ वसिष्ठ उवाचएवमुक्त्वा तु गिरिजां रुद्रः श्रीत्रिपुरान्तकः । कृष्णस्य शेषं चरितमाख्यातुं संप्रचक्रमे ॥ १८० श्रीरुद्र उवाचशरत्काले तु संप्राप्ते नन्दगोपपुरोगमाः । गोपा महोत्सवं कर्तुमारब्धास्त्रिदशां पतेः॥ १८१ तदुत्सवं तु गोविन्दो निवार्याथ शतक्रतोः । गोवर्धनाद्रिराजस्य कारयामास वीर्यवान् ॥ १८२ ततः क्रुद्धः सहस्राक्षो नन्दगोपस्य गोत्रजे । ववर्ष च महावृष्टिं सप्तरात्रं निरन्तरम् ॥ १८३ गोवर्धनं समुत्पाव्य महाशैलं जनार्दनः । तेषां संरक्षणार्थाय धारयामास लीलया ॥ १८४ तच्छायायां गिरेः प्राप्य गोपा गोप्यश्च सुव्रते । अवसंश्च सुखेनैव हयान्तरगता इव ॥ १८५ ततः स तु सहस्राक्षो भीतः संभ्रान्तचेतसा। वारयामास तद्वषे ययौ नन्दस्य तद्ब्रजम् ॥१८६ कृष्णोऽपि तं महाशैलं यथापूर्व न्यवेशयत् । गोपवृद्धास्तु ते सर्वे नन्दगोपपुरोगमाः॥ १८७ परिपूज्य च गोविन्दं परं विस्मयमाययुः । ततः शतक्रतुर्देवं समेत्य मधुसूदनम् ॥ तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ इन्द्र उवाचनमस्ते पुण्डरीकाक्ष सर्वज्ञामितविक्रम । त्रिगुणातीत सर्वेश विश्वात्मस्तु नमोऽस्तु ते ॥ १८९ त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः क्रतुहविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ १९० अग्रे हिण्यगर्भस्त्वं भूतस्य समवर्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः॥ १९१ पृथिवीं द्यामिमां देव त्वमेव धृतवानसि । आत्मदः फलदो यश्च विश्वस्य जगदीश्वरः॥ १९२ अवाप्तं तत्र त्रिदशैः प्रकाशं जगतां पते । अमृतं चैव मृत्युश्च च्छाया तव जगत्पते ॥ १९३ तस्मै देवाय भवते विधेम हविषा वयम् । हेमवन्त इमे यस्यै ते महित्वा हिरण्मयाः॥ १९४ समुद्रा रसया यस्य प्रवाहस्तस्य केशव । इमा दिशः प्रतिदिशो बाहुर्यस्य तवाव्यय ॥ १९५ तस्मै देवाय भवते विधेम हविषा वयम् । येन त्वया समारुद्धा पृथिवी वर्धिता पुनः॥ १९६ खर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर । त्वमन्तरिक्षे रजसो विमानः सर्वगोऽव्ययः १९७ तस्मै देवाय भवते विधेम हविषा वयम् । यं क्रन्दसी राजमाने तस्तभाने गुणान्विते ॥ १९८ अभ्यक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा । यत्रास्ति सूर उदितो विभाति परमे पदे ॥ १९९ तस्मै देवाय भवते विधेम हविषा वयम् । यदापो बृहतीब्रह्म विश्वमायञ्जनार्दनः॥ २०० गर्भ दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् । समवर्तत देवानामसुरेकोऽव्ययो विभुः॥ २०१ २८८ १०, प्रकामं । २ . हेमन्तेमशस्य । ३ ङ. अ. स्य समुद्भता हि । ४ ड. समारूढा ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy